SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ विशेषिनघटविषयगतिग्राहकाव्यवसायानुपपनिरिनिहिनीयंनिवेधनिन हिननि थकिमिनिमत्रानुमानव्यवधानंनस्सानवाहन थासनीति नत्राहियवस्मृमिरवानुव्यवस्सनेमाचेन्मोदयेप्यानमानिकतनावनिसन्यूजव्यवस्थेननथासनिचिरामीननयाविनश्यवस्था । वस्याय्यभावान वमानमरणाग्राहकानुव्यवसायविषयत्वंनस्यात् अस्मार्षमित्येवानुव्यवसायप्रसंगावेत्यर्थः संस्कारस्यविख्यामा वादपिसमानविषयन्दमसिहमिनिनामाप्राह संस्कारस्पेनिसंविदूपाचादिनिज्ञानवामावादित्यर्थः ननुनहिनत्कथमिळादिसति ययासमा हिनेकामय्यसंविद्रूपत्वमितिनवाह इछादिविनि नदेवंस्तेसमानविषय संस्कारनंज्ञानमिनिलमणदूषिनमेवसेनापति नहिनवानुमानव्यवधानमलिनधासनिस्मरणास्थानीनवनानुव्यवसायविषयमानुपयोः संस्कारसासविदूषत्वान निर्विषया बाइसमानविष्यवासिद्धिनासंविदूपससविषयाइछारिपुनाजनकज्ञान विश्वेशासविषयत्वोपचारोन नाहिसंस्कार जनकानुभवसमान विषयसनिस्किारजन्यत्वलक्षणार्थ इनिचेननेनाशसमानविषयमाया खंडिननोन गा रुडादिसाक्षात्कारेचानिया खेलपरीकिालनैरंगयोपचिनसंस्कारविषयविषयवान् ॥ 6 ॥ हाण्यभग्यतरं शंकने नहीनि नखसमानविषयसंस्कारजन्यातमन्नाभिनय येनालिक्षिाभिधीयनेकिंनाह संचारजनकोयोन भवलेनसमानविषयलेसनिनालाबजायमित्यर्थःप्रत्यभिज्ञाव्यावर्ननाथाविशेवीसमानविक्याचंचायूनाननिरिकक्षिणया সব ফালীগ'লালখাগান্ধিখালারও ফুদ্ধিমুখীলগুলি লিখা কথা লি লালুদ্দাস্থ যাতালি বাঙালি জাবীজান আনলিলঃ নাকৰীলঙ্কা | साकारण्यचालिसमान विषय अथचनेमानिः साक्षात्कारिज्ञानस्यानित्यव्याघानादित्यर्थः॥ ७ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy