SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ चि. प्र. ननुसत्या कारःस्पतेर्विषयएवनभवतिपदान्यदार्थस्मृता व दर्शमान मा कारणांनरप्रयुक्तरू वा यमनोन मनेरधिक विषयने तिनत्राह न चे टी.न. ति कुनानवाच्यमिनिन चाहत का रखेति नचपराज्यपदार्थ समावदर्शना का स्थान र प्रयुक्ति कस्पना पर जनित युद्धेः नित्नाप्रसिदेः अनुवादोह पंचापदात्प्रदार्थषु दिचै नदिन र थाशक्ति बशादभिधापकावप्रसिद्धिर्नस्थान नपाध्यायश्मा र कप शिष्य रथ नदभिधायकत्वप्रसिद्धिरलि सत्यपिरमार कान्वे शक्तिवैचित्र्यादभिधाय कन्नमसि हिरिति चेन थैवनहिरा नया भिधानमात्रमेवासहरमार अनसन देनदन्यथानुपप न्या वाक्यार्थाभिधायक देशा लिकनाथ कुंभयुक्त भने कन्वा चाभिधानारीनां संबंधिनाननियमनार्थ ज्ञातिःस्मारकन्वय से खानेन च नियमे नसंबंध्यंतरदर्शन संवध्य नरस्य निर्भवनिभवनित नियमेन गृहीनसंगतिय सरोर्थबुद्धिः मदुक्तं नियमानो दुर्नि तथा नाकारा निरुपणान् सोयंदेवदनइनि गमानाधीननया विशिष्टप्रत्यभिज्ञाखरूपासिद्धिप्रसंगान् राज्यभसंगान् सत्यंशेनुमा न सेव सहका दिव्यान् नंघ टेस्प न्यायदर्शना नस्मादनुवाद वाम्पदम्यनुदेर्न नत्रादर्शनाननाथ कारखांतर प्रयुक्तिकल्पना न केवल सी न्यनुव्यवसायानुपपतेच ॥ कारणीन राजधीन ना संस्कारा नधी न विवाधकं चास्ती न्याह सोयमिति नत्रनादित्यशस्य का रानधीन त्वे संप्रयोगस्यच नचासत्वान हूर्भ प्रत्यभिज्ञाश शिरं नस्यादित्यर्थः ननुनखनेन याद छापादिनालिंगेनानुमानाननोपस्थापिता साचसनियराम श्यनइनिशंकने अनुमिनेति नहिन माया अनुमा सिद्धत्वादिदंनायाव संप्रयोग सरकार स्वचाकाश्या नया होनविरोधइतिपरिहरति नसंस्कारस्येति श्रनुमानिकत्वेनमायादूषण नरमाह संघटमिति तत्र किं प्रथमत स्तनानुमानमथ घट स्मरशीतन संस्मरामीत्यनुव्यवसायः किंवा प्रथमनस्त स्मशानन लत्तानुमान नतौनु व्यवसायइति नप्रथमः निर्मिक ननाग्रहणशक् त नाविशिष्टघट विषयानुमानंघट मात्र विषयंच स्मरणमिति नना॥ २ ॥॥ नचराइज्याकारः कारणां नवे पनी नः परात्पदार्थ स्म नौ हरिहर प्रम्यभिज्ञाप्रत्ययेनदिन्यंशवा संस्कारानुपनीत वे श्रनुमिनना मिलाप इतिचेन्त्र संस्कारस्यधन्य
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy