SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सहमीयेप्यनेको निकनामार मानीनिकुस्पेनि यथाहिमणिरुपाणदर्पणादिषुन देनभिन्नमिवननीयमानमपिमुखनखनोमि। नतिएवमित्यर्थः एतेननीवादिधर्मोपेनन्चारकर्ष निकर्षचत्वादियादिकमानयत्वसाधकहे जानमपहल्लितमनयनथाचप्रन्य भिनायदाशब्देजागनिनिरवग्रहाअनित्यत्वानुमानानिसैवस्वाणिवाचनेकिंच सामान्यवचेसनीत्यनुमानेशमात्रपक्षीकारे। पिध्वन्यशेसिडूसाधननानदिनरवधिशेषणेचानिव्यवच्छेदा पर्यहेनोश्नोपान्यादिष्यसिद्धिः अन्यशब्दपसीकारेचपूर्ववदे वयीनथारखेमतेनसोपाधिकाअश्रावणाचस्योपाधित्वात् शब्दत्वादिनिवपसनावाञ्चनपसेनरत्वम्गनेनेदमप्यपाल|| पानीनिकस्थचनस्यमणिरुपाणादिधिवाननस्यभेदासाधक वान्॥ राम. मू यदाहमानमनोहरकारःअनित्यःशर इन्द्रियविशेषगणवातचक्षरूपवदिति नत्रापिहिसमानधन्यशेसिसाधनन्वे तदितरविशेषणेवैय्यर्थ अश्रावणातीपाधिहनचंचेनि उदयनराश्रयाप्रत्यक्षविप्यभावस्यप्रत्यसनीमहेनासरंभेगासमा यन्नवनिरनकोलाहले उत्पन्नःशब्द निव्यवहारचरणकशरण:प्रत्यक्षमेवशब्दानित्यत्वेप्रमाणयनिस्मेसनविरुद्ध मसंसर्गस्पोपाधिकचापपादनन्यायनलेवेलिरेवनालायोपिनित्यत्वेसचेदोपलव्यनपलब्धिप्रसंगोन्यायभूषणकारीता सोपिध्वनिसंस्कृतस्योपलेभामुपगमान्निरलायजेयुगपर्दिद्रियसंवहनप्रनिनियन सरकारसंस्कार्यवाभावानुमानतद्भवन्म। नसवात्मन्यनकानिमित्पलमनिकलकलेन।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy