SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ दन्द्रये प्रत्यनु तन्मतेनैव सतिष सूनामप्याह स दिनि जानौ सिद्धसाधून मानिद्रय पद्मागे येवानैकान्य मानविशेषेनिश च न चेनि अनि त्यो येोभूतविशेषगुणस्तस्येत्यर्थः वेदांनिशाभाकेर यो मेने सिद्धसाधननापविहोराय अनित्यग्रह शब्द निहितादिना भाई बन्न मानिनृत्य विशेषग्रहणं नमो गुण नार्थभूतपदे मानसप्रत्यक्षा रणा यवदिनिंदिये युक्तं अत्रापिमाहमने नदूषणमाह प्रथमेनिनमाविका दीनाच योगींद्रिये व्यभि स्वयर्थमिनिष्ट पनवमन किंगणे असे पाश का प्रत्यभिज्ञावा भेदर्शयितुं न स्था अपि भिनाखा णच न्यथासिद्दिप सानिषक्ष त्यान्च श्रोत्रे नित्यद्रव्यग्राहकं निरवयवेडिय चात्मनो वदिनिभाइ मतेन प्रयोग संभवान नचत्रो ननित्यद्रव्यग्राहकं अनित्यभूते विशेषगुणग्राहकंवा वहिविंद्रिय वादिद्रिय लाडाचवेदिनिप्रन्यनुमान नाथः प्रथमानुमानेनयनस्य नित्य गगनादिग्राहक विनदृष्टीतस्य साध्यवैकल्यात द्वितीयेचध्वनिग्राहक नया सिद्धसाधनवान व्यक्तिभेदाशिौच समवायेगका विप्रत्यभिज्ञाया जातिविषय त्वकल्पनानुपप नेः नहियेश्वनित्यत्वानुमानेद बौर ने चदत गकारोविले विद्योग का रइतिविरुद्धधर्म से बिहकाव्य किभेदसिद्धिः तस्याःजनीने ध्वनिविषयतया वर्ण विवाभा आणिक विरुद्वेधसेस्पासिदैः। रिहरनियतीति अथ कथेच्या दर्याचनो दानानुदाना दिनार नभ चादिविरुद्ध धर्माध्यासाईदराव गकारादेरवसीयते इतिन त्राहून वेति अत्र किंप्रामाणिक चि ध्यासादेदः साध्यनेमानी निकाहा आदोः सिद्धिमाह नया गीतेरिति मेदिन्यकिभेद स्पान दाहोग फारा विनिस्पात् नपुन इन दिवारसिकमन्यनियतेविरुद्ध धर्मसंसस्तु परोपाधिकः नचपरोपा चिभेदेनस्वाभाविक मेक्यविहन्यमा भून्न सो विकुभाशुपाधिमेहादानाननो भेइति तेनानुवृतिव्यवहारः स्वरूपेण व्यानव्यव | हार स्तूपाधिनिदानइत्य नवेद्येउनच हे नयन्याथतेजाने तहरणादेव लभ्यते व्यक्तिलभ्यं मुनादेभ्यइनिग म्यादि गोदति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy