SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ चि.सु. मालतीमाधवादिपिनि यद्यपि प्रयमं कविकृतवाको पुसाध्य भावान्नव्यभिचारः तथा! पेमाणमालनी साधना दियाको डी.न. व्यभिचारः नहिनन्त हास्येन श्यान्यन्नादिम्पर्थः कचिरूने प्यौमेशिक चित्र कच्चापरेषु वाक्येषुव्यभिचारइत्यपिष्टव्यं द्दिनीयानुमाने पिसिद्धसाधनतामा नथेनि अत्रापिकिमनिनोच्चार्यमाण त्वपौरुषे चिकिनोपलभ्यविरचनं प्रथमे सिद्ध साधनेनाविशेदयति अनेनेति क्यानन द्वितीयवनःपाः सिसाधभिषिनः नवे दानीचा पूर्णमा वेदवाकयेनैका निकमा तेषामपि प |त्राननः परमेश्वर निवस्थेष्टत्वादिनि नत्राह प्रमाणेनि अन्यथा सिद्धिमेव दर्शयति अस्मदादीनि यदि हिनिस्चनप्रमाणान प्रमाणांनरे णार्थमुपलभ्यविरचिनत्वसाधनेच मालतीमाधवादिनै कांनिकलान नया प्रमाण बेस मित्राचा वादोप्रप्रणी न नानुमानेपिसिद्धसाधनना आप्ते नोच्चार्यमाणन पॉप्रणीनत्वस्यापो यवादि भिरप्यभ्यपगमात् प्रमाणतिरे मुपलभ्यविरचितावानुमाने रन्यथा सिद्धि: अस्मदादिभिरुजा मोणेदानींतन वेदवा का नाम र्गकाली नानामपितेषामीश्वरेणोचाय्यच्च मात्रे निमोणवा कानोपपनीममाणांनरा धिगनि पूर्वक विरचितत्वस्यानुमानुमशक्यत्वान्नस्य च सर्वज्ञत्वादनीन कल्या रेणोपलभ्य दिने नव्यानं नदाम्मादावपि तथागात् नचान्ति ननोवगम्य (नरगनवेदा परीक्षमावान्॥॥॥ ननूनमनयोः सुधोऽन्यप्रयुक्तइनिभावः स्यादेन कल्पांगी का रे निर्लेपेमलीन स्प चिरकालानीनस्य संस्कारप्रमोधान् कथमीश्वरे काशिकाः पूर्ववदेह उच्चार पिनुमितिनाह नस्यचेति ननावत्रिलेपः प्रलयः नत्मस्कार जिन मायोपनंदिन परमेश्वरस्य मूलका रणस्य वा विद्यमान त्वान् अननस्कारवशात् नत्सदृशक्रम वदेदोचारणमपिसम्भवतीत्यर्थः ॥ ७॥ न्
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy