SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अथवयतखशानन्ययानेनयादिदमिनि नदसान्मतिपिममानमित्याह राशयादिनाब्रह्मवेदःनेपक्षाशयमनुवदनि नन्नमामान देवनाधिकरणन्पायनेनिदेयाहियातायाद्धारभूतःप्रधानचनिनवप्रधाननात्सर्गहारेननपरमपिप्रमाणम् अवाधिनामदियाvill नधिगनाथेवोधकुलहिप्रमाणनचान्गपरमपिमन्त्रादिभिःप्रतीयमानोवर नंदादिलक्षणार्थःसंदिग्धः नामिविपर्यस्लोचाधाम सात प्रमाणोनरायोग्यत्वाचानधिगनदनिसमागमेव तस्मिन्नपिमंत्रादयः ननार्थमन्दयाकाभेदप्रमनिःप्रधानाचे स्यभेदाभावान अचान्नरखाकारपेटत्वाञ्चनचानपरत्वादप्रामाण्यअनयरस्याप्यर्थवादग्गहारभूनार्यप्रामाण्यस्वीकारान्नस्थानद्वारातप्रधा। निपिनन्याभाग्याभावागावादानुनन्सिाहिरिन्पादि सत्राणामनारम्भंसान टिचिधौचनात्यविषयेषिविशेषणप्रामाण्यस्मा | अयानरमादानासर्वदुनऋचः सामानिजज्ञिरेत्यादिनाकोचेदानामीश्चरकर्नेक त्याधिगमादधिवात, देवनापरंतनेदोक्पमिनिकल्न नहिब्रह्मस्वयंभुवाचाविरूपानन्ययाअनादिनिधनानित्याचागुमष्ट्रित्या दिक्रनिस्मुनिशनेभ्योपिवेदानोनित्यत्वाचंगमान् नम्माद्यज्ञादित्यादिवाकरसंप्रदायुप्रवर्नेकत्वपरमिनि कल्पनानकनेपिदण्टेवाविना नन्वेषामन्यपरलालनभ्यानित्यवसिद्विारिनिचेन्मेवं देवनाधिकरण न्यायेनप्रमाणान्नरमानिविरोधयोरसनोरन्यपराणामपिस्चार्थनामाण्योपेपनेःरानेनवाक्ययान्दिनिपी কম্বলাম্বালম্বিসীমানালিসাখবান শ্রীকলী বালমর্থিত্রি|| शेतत्परवियनरमुन्नीयने इनिचेन विन्द नायकं विशिष्टविधानमेवेनिचेन हनपरस्पनाश्रयप्रसंगान विशिष्टविधिप्रश्नौचविधा नरोन्नयनविध्यनबमनौचविशिष्टविधानमिनि नचत्रमाणानरगोचरवविशेषणपसर्वत्र संभवनि बारवी पादौनभावान् नमा दुनपरमपिनमाणानरमानिविरोधयोभावेप्रमाणमेवेनिसोयुवनाधिकरणन्पायसाहनेवासामपिशुनी नावेदनिपचिप्रामायम पवेत्यर्थःननुनेदपीरुपैयांचननसामसिंहवेनिअस्माभिःस्वीक्रिमनेकिंचनुमानवलादिनिनचाहनेनेनि नहिशदपनि पुरुष
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy