SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ लक्षणमनुवदति यदपीति मुख्यार्थस्वपरिग्रहे मानानविशेषेनि मुख्यायेनाविना भूते सन इन याच मंचा: कोशनी न्यत्राविनाभावादर्शनात् नृस्मिन्नविना भूतेयाम नौनिः सालक्षणो न्येन नियोजन अतिकुंड पापिनामय नगनक मे मासूम ग्रिहोत्र जुझतीति श्रूयमाणं नत्र चाग्निहोत्रशूळे गोण्या मपुज्य ने निस्थित उकेनियाभिधानमित्यत्र गौण्यपिहिगुणलक्षण योगेन में तेइनि लक्षणोच्यने लक्षिनलक्षणागोणी नवनत्र एनलक्षणमस्तीत्यन्यायादूषयति नदित्यादिना ननुकिमिति गौणो मुख्य ए वाग्निहोत्रशब्दः किन्नम्पादन आह उपसद्धिरिति एतच्चभाष्यकारीयं मत नार्त्तिककार मनत्वनु पादैयमासमवन्धान् विच्छिन्न यद्भिमानान र विरोधेत मुख्यार्थ स्पपरिग्रह मुख्यार्थेनाविना भूतेप्रती निलेक्षणोच्यतेइतिलक्षणाल झणे तदप्यव्यापकं कुंडपा विनामयने मासमग्निहोत्रे जुनी पत्रक्षणाव्यापक नानू उपसविि चोमासमग्निहोत्रजुव्हतीति श्रूयमाणत्वात् प्रसिद्धाग्निहोत्रे चोप सदामभावान्क मानवेऽग्निहोत्र शर प्रसिद्धाग्निहोत्र साधम्पोलक्षणेगावन्नैते नचनत्रमानान्तर विरोध सदस्यमा नानूरा गोचर त्वान नान्यदानों पदार्थ वरूप मानू पर बेवा का मामाण्यानुपपत्निरेवलक्षणाक्षेप के नि तदेव लक्षणलसे णायाः सर्वलौकिक वैदिव याव्यापकत्वान् ॥ प्रकरणाचाच प्रत्यभिज्ञा भावाञ्च कर्मान र मिनि नञ्चदर्शिनं प्रकरणान राधिकरणमनुक्रोम द्विरत्माभिर्मिथ्यात्ववादपूर्वपक्षावमरे ॥ अनुलक्षणात --लक्षण पनत्र कथमभावइतिमानात विरोधाभावादित्याह नचेनि यथाहिगंगा या घोषइत्यचनहाय व्यति केण मानांतर विरोधमुख्यार्थ परिग्रहेननथेर प्रमाणात विरोधः तदर्थस्य तदेयोग्य न्यान केवल मेन ट्राका व्यापारयप्पी लोचन या मुख्यार्थ परित्यादिति भावः सन्नं पराभिमेनलक्षणं दूषयित्वा स चैलक्षणान गर्नल उपसंहार फले नाह तस्मादिति ॥ ८१ ॥ गा ए
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy