SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ चि.सु. परस्परान्वये पदा मालक्षणैव वृनिने मुख्ये न्यु के नदाक्षिपतिमुख्यवृत्तिंम न्यानो न्विनाभिधानवादी ननुनेयमिनि लक्षणाभा टी.न. चंद्रशेनिशा लिनाथ नक्षणमाह नथाही तिवाच्यस्यार्थस्य गंगादि रूपस्य वाक्याथै घोषप्रतिवासादिरूपे संबन्धानुप १४१ नावाच्या विंधवशान मानस्य वाक्ायान्द या हे नो योशब्दस्यनत्र प्रवृत्तिः सालक्षणे निश्लोकार्थः प्रहाने वयाच्यार्थागीदा का संवन्धानुपपतिरूपलक्ष गोनास्तीत्याह नवेति भोईर त्संबन्धवशात् प्राप्रेस्यान्नमा हितिलक्ष्यमाणार्थ पुनवविचाचे पिनास्ती न्याह नचपदार्थैरिनित्यत्रवाक्यार्थेड‍ येनलक्ष्य माणवा आसवं ननुनेयंलक्षणाभवितुमर्हति तत्रणाभावान् तथाहि वाच्यस्यार्थस्य वाकाथै संवंधानुपपनिनः नन्स बधशानय याच क्षणाच्यूनेइति न चैौदनं चैन्नः पचनिषि इत्यादीचे पिठरादीनामर्थाना कार्थसंव उपपत्रिः नेच पदार्थैली चितायाः पदा वस्यायाः पुनरन्व लिमानेने रहादिनिचेन्नैवं अव्यापकत्वादनम् णालक्षणचा न्यादानत्रक्षणमस्ति नत्र सबै पापदानां लक्षकत्वेनवाच्यार्थाभावान् वाच्यार्थावि धोभवेत् खेनैव स्वसंव धानुपपत्तेरितिभावः लक्षणमेवेदलक्षणायान संभवनि अध्यापक त्वान् अनन्ययाभावाच ॥ नैनदभाव मात्रक्षणाय निरिहरति अभिहितान्वयवादी मे वमित्यादिना वाक्यार्थेसिन धानुप पिचाचपार्थो । भिमनः किं न्यायपरिशोधन योनिष्पन्नोर्थः किंवा क्रिया आहो परिशिष्ट पदवाच्योर्थः नाद्यः तदानीमनिष्यन्न चान् वा पार्थये त्यभिप्रेत्याह नहीनि नापि द्वितीयः विषम त्रक्रियाया अविवक्षितत्वान स्वेत्यस्यापिनान्त्रनिपरत्वात् अनयचनीयत्या | श्यवानाच नत्रेनिइन रोपिलक्षणाशोनाली त्या वाच्यायेति नहिभोजननिवृत्तिव्यतिरेकेणाप रोवावा यति येनान्वियादिनिभा न विभुव स्वचावचानपु
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy