________________
एवन के गोचरत्वेपि प्रमाणांत गम्यत्व मापादिन मिदानीमम्माणरूपत्वमपित्वन्मने नर्कस्यशक्य समथेनं स्मृतिव्यतिरिक्ताप्रमाण ||ज्ञान स्पभवना नंगीकारात् स्मृनेञ्चाननुभ्रन चरतयाऽनुपनि नमस्कारेऽनुपपतेरित्याह अप्रमाणभूते त्या दिना ननुवयमेन स्वक्षणं नकसीकुमः यत्संस्कार मात्र जन्यज्ञान स्मृतिरिति ये नाननुभूते संस्काराभावात्स्मृत्यनुपपत्तिः स्यान्किंनु सापेक्ष ज्ञानमितिशेते नन्वितिकृत तर्के चलक्षणवतंय तिचा चेति यदिदमस्ये सापेक्षत्वं तत्व स्वोन्पत्नी उनविषयावबोधे आयेपियत्किंचिदपेक्षा उनज्ञानापेक्षा आये आह् नाद्यइति राजेन द्विनी यो पिनिरस्त: लिंगज्ञान सापेक्ष स्याप्यनुमानस्या स्मृतित्वान् द्वितीयं निरस्थतिविषये। अप्रमाणभूतञ्चनर्कःस्मृत्यनुभवभेदेन ज्ञान देराश्य वा दिना स्मृता वेन भवतीति वाच्यं न चात्राननुभूते नियोगे स्मृतिः संभवति संस्कारजन्यायाः स्मृतेनद भावेऽभावान् ननु पूर्वानुभवजन्य संस्कार मात्र जन्यज्ञानं स्मृतिरितिन ब्रूमः किंतु सापेक्षेज्ञानमस्ति चात्र प्रमाणानुग्राहकन यान के स्पेन दपेक्षानतो नोक्तदोष इति चेन्मै विकल्पास हन्वात् तथाहि किमुत्पत्तौ सापेक्षत्वमुतविषया वचेो धेनाद्यः प्रमाणज्ञानानामपींद्रिय लिंगा दिसापेक्षतया स्मृ तित्वप्रमगात् नद्दिनीयः विषयाववधिपिसापेक्षत्वे स्मृतेः प्रदीप वज्ञानत्वाभावप्रसंगात् अपसिद्धानापनिश्च प्रमाणमनुभूतिः सा स्मृतेरन्यास्मृतिः पुनः पूर्वविज्ञान संस्कार मात्र ज्ञानमुच्यते इति शालिक नाथ वचनविरोधा | ति विषयाव वोधे विषयव्यचद्वारजनने कारणेन कार्य्यलक्षणान् तत्र सापेक्षत्वे प्रदीप वज्ज्ञानत्वं न स्यादित्यर्थः प्रमाणमनुभूतिरिति प्रा माणसामान्यलक्षण अनुभूने लेक्षणमाह सास्मृतिरन्येति स्मृतिव्यतिरिक्तं ज्ञानमित्यर्थः तेन च स्मृतेः प्रामाण्यं निवारितस्मृनेरपि लक्ष णमाह स्मृतिः पुनरित्यादिना अनुमानप्रत्यभिज्ञा दिव्यादत्यर्थमात्र | मितिप्रकरण शालिका प्रमाणपारायणश्लोकार्थः ॥ ६ ॥