SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ भवत्वियमिच्छातिरेकिणीनयापि कृतियोग्पता मे चालवनेननदतिरिक्तं किंचित्काय्ये मस्तिनत्राह नवास्पाइनि साथयितुं योग्य त्वमस्ति दुःखादेरपिनको वुद्धिविषयत्वमिनिनदतिरिक्कमेचा स्पाविषयइत्याह कृति योग्य योगिनि असुन हष्टसाधनत्वमेवास्पाविषयी नत्राह नापीति नत्र हेतुः अनीनेति ननु यद्यधिमाधनेपि दीना फल मात्र मस्या लेवनेन भवति नाथ्युभय सकेकव्यभिचारात् नया शुभे। यानुगेन मिच्छा गोचरत्व मात्र म स्यालंवनमि न्वार मेवार अभिलाषेनि परिशेषादतिरिक्त वनमि त्युपसंहरति तस्मादिनि ननुभव त्वतिरितंनथापि कथ कार्यन्वमिति तत्राद यचेति नथापिक स्यश ये त्वमिनि तत्रा नवास्याः कापेधियः ऋनियोग्पनाभ नालंवनं योग्य योरपिदुःख तत्साधनः शनान् नापिस मोदिन साधनं अनी नचर्च मानयोः समी। स्तदभावात् नापिफल मेचेनल्सा नातू नापिफ तत्साधनयोग्नुसानमभिन्नाष गोचर तामात्र मस्याओं लव ने अभिलाषमात्र गोचरे चिमंडेलादी तदभावस्पदर्शितवान् तस्मादेभ्योतिविक सबकशिदाकारः का ये धीगम्यः स साध्यः न्यु दृश्ये: काय्यमित्युच्यते समवकमया सा गनचा व्श्क्ते गौचरःनथा कनियोग वैदिक लिङ्गादिशब्दानोत्पतिरिति चेन् उच्यते यद्यपि खेोकमुत्पन्यनुसारेण क्रियायाः कालः व्रतथापि वेदे खर्गकामोपजे नति नियेोज्याभिधायिना स्वर्गकाम शिन्नियोज्यः सचकाग्यः श्ल न्यायात् ॥ शदथे म अलकि संगान ह सएवेति वामनीनि वाल स्पेनिशेषः कामात्रश निशकते तथापीति अलौकिक विपिविमशमकन क्षेत्रः संभावित संगतिग्रहमुपपादयति पापीत्यादिना क्रिया पाइनिभा स्थित्यर्थः का मोयनेत्येतनिपोज्यसम तुफलपरमिति हिगुरुमने तथा चाष्टा येश इंनिनमन स्नन्समर्पकपदेनसमभिव्याहा गत् सहपाठान् क्रियानिरिक्तं नियोगमवगमयतिलिङ्गादय इसे नरेणसम्वन्धः ॥ भोई ! भोई श्री
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy