SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नि.सु नावनिचोकेफलेपिस्साजदर्थनिमाध्यमित्युक्तं नत्ररुनिसाध्यात्वत्पन्वयव्यतिरेकरूपानुमानगम्यंक्रनिनाधान्यंचमानसप्रत्यक्ष टी.न मिनिमयसानुमानगम्पदालेनस्चामनिकापू योदनापाकनेत्यर्थः भवतुकार्यस्याप्येवंविधवेनथापिनकापेनानानायला निरिनिशंकने नयापीमिनेष्टसाधननाज्ञानप्ररनेनुरपितुकार्यनावानस्पैननन्मानाचमन्तिरित्याह मैवामिनि अत्रापिवाकाथनाचा कागतनइन्वनमेवप्रमाणमित्याह उकेहीनि अयमर्थःहिजसाधननाकार्यनःपूर्वभेदकः अननरहिनसाधनेष्वकिमिनि काय नामनिनोन्यत्रनिशंकापरिहानआहुः शालिकनाया: किंचिनि सत्यमवयंनियम किंवयनत्रविशेषः यन्कर्मकार्यनीबजेतारवयं शिरूपमेवकथनहितस्यकावेनहिंदुःखाचारस्पकायेवमुपयानि यथाहुःअकलेमोदुःखफन्नदन्यानआह फलसाधननानन्त्र नयापिकनिसाध्यसाधनज्ञानमेवप्रवर्तकेनकेवलं कायनानमिति चन्मेवमुद्रसाधननावबोधस्य काययोवबोधेप्रतिहेननया न्यथासिडे उन्नहि किनवयल्लेरारूपकर्मयाकोयनान्नजेन फलसाधनाना नत्रकारणनेनकारीनेनिननुचिकर्षिवेवाममेदेकामिनि ननुनंदनिरिने कार्यानामात्र किंचित्तीयन इनिचे मेवे अन्तरेणापिकाधियंसमीहिनसाधननामानावयाचाधामरीचिमेडलोदयादौतिकीया निनस्पेचविचरणेनेनकायनेनि अथवाफलसाधनतातन्त्रकथकारणपावनाप्रनिंप्रत्येवकारणनदिति अप्पनुपपनः॥ केविनत्राह नेनेति नेनकार्यनास्पमवतिननुप्रसूतिरिति अनमवतस्तमिनिनायककोटिनिविष्टाफेलसाधन नाकाय्येनामनुरुगर ध्यनेनावमौतदात्मैवेति ननुकायेमिहिरेवकुत:प्रमाणानुनतावत्मभेदकामितिबुद्धि:प्रमाणतम्पाश्चिकीपोमात्र तयार्थासाधार कत्वादिनिकनन्विनि कोस्याभिसंधि:किंकायमेवनारतीनि उतनत्रेयप्रमाणनभनी निनादातदनंगीकारेचिकीर्यायाएवानन्द न्युजिप्रसंगान नचेष्टसाधननामात्रावनोधानदपपनिःसुरमारंभपरिश्रीन मुंदरीममीहिनमाधनपिमुधामरीचिमंडलोदयेमलार यमारुतरंगसंगमेवाअमाभावभावेचिकापाभावादिया मैवमनरेणेनिदिनीयवनन्यगतिकवादेवैचभविष्यनिप्रमाणमिनिया % 3EE
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy