SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ जनस्यशुक्रि सामानाधिकरण्योपपादनायशुद्धिनेत्युक्तेन निद्रियसंप्रयोगाभावे कथमपरोक्षनानत्राह नन्वसंप्रयोगेति नकेवलम स्माकमधनियमभेगेोऽपिनुभवतोय या अन्यथेति ननुनदेशीत रस्य रजतंरजनज्ञानविषयोपनुयुग्वनि वस्तुनञ्चेद्रियम युक्त मितींद्रियप्रयोगादेवा परोक्ष नहौद मन्मन्मनेपिसमानमिनिप्रौढिमारूढः प्राह अधिष्ठानेति ननिद्रियाचयव्यतिरेकयोः स तोः कथंनद मानाचे नैव परिडियनइनिनचाह नयोरिति अपमानग्राहकेंद्रियग्राह्यतामन्तरेणाऽऽ रोष्यस्यापरो याबाधक माश्वपरिहरति नचैवेसनि जनवारोष्याधिष्ठान मोरे केन्द्रियग्राह्य नियमान् भ्रमानुदयः अपिनुमादृश्यज् [ सादश्या अन्यथाभवतेोपिरजननसंसर्गयो श्यरोदा वा भावा पानात् अधिष्ठान संप्रयोगा देवापगे सत्तूमम्मन्म तेषित ये अन्यन्त्रस्वपक्षपातात् नचेन्द्रियान्वयव्यतिरेकानुविधायित्व र जनस्य तयोरधिष्ठानग्रहणेनान्यथासिद्ध बानू नचैव धिष्ठाने गृहीतेपिचादा पो रजतविम्वमः स्यादिनियाच्च सादृश्य दर्शनजन्य वस्त्रमे तिनेचे हणनियमान् अन्यथानयापिति नेन्द्रियग्राह्यनपाठ ग्राहक स्पर्शनेन्द्रियोगोचरत्वात् तस्मान कपनमाचनेनाने पिदंडवारितं नन्वज्ञानइयां गीकारा स्वरस यावि वाधिष्ठा समागा सिद्धि ॥ ६ ॥ शिष्ठान यो रेकेंद्रियग्राह्यतानियमात् तदद्यावापरावादित्याह (नज्ञान फर सदश्येति यहिक चित्समानेंद्रियग्रोहाच नियम राम हा दुक्त रीतिर्न रोचे मतं प्रतिबाधकमाह अन्य थान वा थोतिविभिन्ने द्रियग्राहा तामेव हेतुमाह आरोष्यनिनदेवमधिशन एवेन्द्रियोपयोगमुपादाज्ञानयोगी का रादन्यान्यायनमुक्त परिहरति नचज्ञानेति को संज्ञान || भेदः किंजप्रिभेदानानः करणवनिभेदः नाद्यत्याह इदमैशेति उभयोरपीद मंशा वेच्छिक सामिवेद्यचैन फलभेदाभावादित्यर्थ
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy