SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 哩雞飯 संसर्ग व दिनि संसर्गस्य सदस्है ल स एवांगी का रादे वत्तावदन्यथाख्यान्यादिवादिभ्यः सिह एवभेदः संसर्गिगास्तुले, चिक परमार्थ जनताप्रेमीनस्यापि सहरी हेल सराय स्वीकारा ने विध्य तिनराभेट्इत्यर्थः लौकिक परमार्थ रे जनाः प्रतिषे देवा नियोि परिहनेमा एवं चयनीतिलक्षणसमये बिना यो पतितावन्ममा मोमोह प्रमाणं चेति श्रन्यथा कुपपतिमुक्त पनि हरति न विदेशीनरेवादिन ननुहुला सस्यान्मनयद्न्यत्रप्रतीयतइनिनेन्याह नहि भूमाविति एवंप्रनीतख्यथाप्युपपनिपरिह संकि संसर्गिशोशिख्यानिवाधान्यथानुपपत्न्यासह राहिल सणनांगो कारात् एवंचन निकुत्ततेोऽ तिया शिः प्रज्ञा चनत्रयानत्वे सतिया ध्यत्वान्यथानुपपत्तिः न च देशात रे सज्वार चा सत्यच्च रच्या नियाधयोनन्यथा प्युपपतिः: अन्नात्र सनायारह प्रतीमहेतु न्यातूनहि समावं भोरु ई स दिनिटु सस्यापिनगतित दवभासते ।। अप्रतीत नादेव योगान् नन्चास नो ऽगनिशन्दस्मा नभावणेहविव सितला न परोक्ष मानव चानिराकरान नचसच्छव्दार्थनिहा व्याघ्र सिद्धिः चया विस हारदृश्याने वाध्यत्यनैः नः सनी निव्यवस्था पयत्नापदे वसत्वेन व्यवस्थापित नवर न्यथैवोये पत्निः सत्त्वयोरे बाबाधामान प्रयोजकत्वोपपत्तीनदिन र वैलक्षण्पस्पना योजक नकल्पनायोगोर त्यवाधस्यापिनां परिहरनि अनुनीतत्वादेवचेति यत्वमनोभानाभावेऽसत्यप्रयोग स्यापार्थकल प्रसंगइनिनत्यरिहर तिन वासनइति नासनोमान मात्रेप्रतिषिध्यतेऽपि न्वयुरो सभानं तथाच नान्यथोपपतिरपा थे काचेचेन्यर्थः यत्तु से च्छन्दाथै विधा विकल्प्येष मुक्तन्परिहरति नचसन्द्र व्दार्थेति शुक्तिरूप्याद्यपेक्षपाध्याध्यवच घटा हो या प्नमित्यर्थः दूषणानरंपरि
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy