SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जनूयद्य पितस्याच नसासा प्रसक्तिस्तथापिरजनाभासूः प्रतीतुस्त हा राजनन्द साम्यात् तदविप्रसक्तमिनिशंकते रजनाथा से मित्र मिकालेर जना भासतयावभास ते प्रसक्तिः उत्तु देवगन्यान या भून स्वस्वरूपेणेनाद्य उन्याह मैवंरजना भास ति हितीयेशकने प्रतिपचेनिनतिप्रतिपन्नशुक्ति का चुपाधौरजनादेः कालत्रय सना निषेधरूपापविषयन मंगो कूत्तर जनादेराभासना मिद्ध्ये नथाचापुष्यवापतिः परिन्याह एवं होति ननुनथापित द्वारा लौकिक रजन प्रमक्तिर) रजनामा सप्र स रेिबनन्प्रसक्तिरि निचे से वरजनामा सत्य प्रीतेरिव्हेर जमिन्येव प्रतीतेश्व प्रतिपन्नोया धौनिषेधात्रामा सनापानिधयनिचेन एवं हिताच्या प्रिः प्रति यन्त्रापा धौनस्पनिषेधस्यादयोगी कारात् अनएवनदेशात रादीप्र तस्पलौकिके परमार्थरजन स्पेन निषेधप्रतियोगिले आभास विषय बानस्पमन्पया जगतिरजनमेवन्स्यान् न खाल्लोकिक परमार्थर मितिनिषेधप्रति योगीनि पूर्वाचार्या चोयुक्तिर पियुरोवर्ति निरजनार्थिनः प्रवृनिदर्शना लो कि नामनेनापरोक्षन याप्रतीतकालत्रयपि लौ कि करजनभिदे नम बनीतिनिषेधप्रतियोगिनामंगी कम्पनेतव्या नयनस प्याजी तिने म्हग्रनएवेति श्राभासविद्यु युनादित्या भासविच याचं गौराहित्यधारयात्तेः प्रसत्तिः॥ | स्वर्थः नकेवलेननी गोकारः अनुपपन्नले कि (जननिषेधइत्याह अन्य ध्येनिरजननदाभासयो रे क्रायो गाइज ताभास कम्पनजनविषयक प्रनीति हया भावाचा प्रमुखे नसम्पजन स्प निषेधइ निचतांतथा च यत्रयत्र प्रमितनन सर्वत्र निषे चः स्यादित्यर्थः नन्ववेसनिविवर णकारांचा यैवचन विरोधइत्यत आह तस्मादिति ननुलौकिक परमार्थजनामले ना जीनं निषि तेजन्यथा ख्यात्या पानः रेशनर स्थस्जने स्पानप्रतीत स्प धर हि तेषामपि मित्यन आह नचैव सतीति।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy