SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ गः ए एवं नियमानंगी कारे बाधकमाह अन्यथेतिगामानयेतिहि उत्तम मध्यम सिंह रावलन्यमाकूलयति नूनमनेनप कदेवे नैनावस्थेविषयं ज्ञान से प्रतिहेतुभूत्पादित मितिपश्चादावा पोद्वाराभ्या पायावशेषेषु पद विशेष सामग्टहानी नियुपति परिपाटीज दशा पिसेस व्यवहारासंग हा देवी पत्नी सं पदार्थविषयप्राथमिक ज्ञानानुमानानुच्या जन्मास गनिग्रहा योगात शब्दप्रामा एयेनेत्यर्थः न केवलं शब्दप्रामा राव स्पैचाप वियोगोऽपिलनुमानग्या पोन्पाह एवमिनि यथादिशब्दा निन्यया। सुषत्वाने परवदित्यनुमानाभ व्यवहारोऽसगोग्रह मात्रात् तत्रियः शब्दवनिन दुर्मव्य सतिश्याव गावांवर हाटे वनदुपपत्रे सुल्पित्सोः संसर्गज्ञानानुमानाभावाच्छन्दप्रामार महादेव सव्यवहारोपपत्रनुमानाच्छेदः प्रत्यभिज्ञा प्रोमो एपो दत्रन्चालैक संव्यवहारोपपतेः यत्रदोषशंका नास्त्रिनवसंसर्गज्ञानानुमानाइप, थारख्या निवादिनोपिविपाशक या व्युत्पत्तिविरहाद प्रामाएयभंगप्रसंगोह नमानलिंगानिपुणान् तथाहिकिदोषाभावः संसर्गज्ञानी, नुमापकः किंवा व्यवहार मान चव्यभिचारेवात् स ान कते यत्र होत्या दविपर्य अन्यथामध्यमद्दद वमनुमानामा सर्वसहनुमान वयवहारवन्सर्वत्रप्रत्यभिज्ञाया पहने एवशब्दप्रामाण्पअ रहनिचेनमेवमेव ससर्ग आविसन्नादिव्यवहारः नाद्य यत्रापीत्यर्थः प्रत्य से माह प्रत्यभि दिना चन्यथारया निवा कचेति [यगमन्यथाख्यानिवा शुक्रुशब्दासे ज्ञानमनुमा यतत्रवाल म्यद्युतनिरित्यभिमन‍ ानचानप वैद्य शंकानिरवकाशेनि इतरथात न्मार्गयुत्पत्तेरभावात् शब्दप्रामारायभंग एव विष यकीयशेमध्य नत्रयेषां दीपशमान स्मनाने पिसमानमन्यर्थः पयति मैवमिति अस्या येव्यवहारः संसर्गज्ञानपूर्वकः नपुनरसंसर्गा हाचिन किं चिह्निगम सीत्यर्थः संभवति लिंगानिविकल्प द्वेषेयलिंगाभावमेवोपपादयति तथा हीत्यादिना यत्रदोषाभावरच संसर्गज्ञा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy