SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ चिस ज्ञानवमिति यथार्थ निमान्त्र साधने सिसाधनन्तरथे मात्र ग्रहणं तथा ज्ञान व निन्दादित्युके सनायाम नै कोनि कन्चन्ना यथार्थ व्यवहा दीन रेपित सूपाः हस्तनित्यर्थमान अवमानशब्देन किमयथार्थं दृतित्वाभाव मात्रं विवक्षित किंवा मध्यार्थष्टतित्वानधिकरणप्रथम प्रत्याहमेवमानशब्देनेति अयथा यहिव्यवहारस्तवा पिसे मन सत्र न्च ज्ञानत्वस्याद्यतिर स्त्रीत्यर्थात्तर मिन्यर्थः ज्ञानलमनुभवमात्रवृत्ति। ज्ञानमात्रवृति नाट्त्यिमास समान योगक्षेमतावद्दष्ट व्याहिती येशूकने अयथा चैति अवदुष्टानमाचरनिल मुपाधिः नक्सा धन व्यापकता रामग्री प्रसृत ग्रहणसरणयोरपिज्ञानले स्पहतेः व्यवहारत्व सन्या दिनाव्यतिरेक सिद्धिः मात्र ग्रहणे तुच्यर्थमेवविष ज्ञाननिय मानवृचिज्ञानमात्रवृत्रित्या विरितिविवक्षित मिति चेन्नचैवं मात्रशब्देनायथार्थवतिव्याशी विव सागा यथार्थववहार ज्ञानत्वस्यद्यत्पभाव साधनत्वात् अयथार्थह निलाज्मनाभावोधिकरणत्वविवक्षित मिति चेतनदुरसामग्यप्रत माधेः यथार्थ इनच सदर्थविवहा यांनायंस इत्यादिवाध विरोधा तुजव्याप विवझायो चास्मान्प्रतिसिद्धसाधनत्वात् किंदा यथार्थप्रत्य योनीमत्यप्रत्ययस्य यथार्थलेन स्प सालवनन्वाय कश्चिद प्ययथार्थप्रत्ययोऽभ्युपेयः तथास निमत्रैव हे तोर नै कांति कृता अयथार्थचैन स्वप्रत्ययस्व के तो कएव अभिचारः अपथार्थप्रत्ययोऽलीस नादृशः प्रत्ययो नास्ति किंतु व्यवहारमा पदाथी नामसंसर्गग्रह निबंधन मि तिचेन्नमेवं सर्वत्र स व्यवहारसव्यवद्रियमाण पदार्थसं ज्ञान पूर्वकल नियमानमन्याने युपाधित्वान् किं चोभयोरप्यनु मानयोः साध्यगतयथार्थशब्दरूप कोर्थः किं सत्वयुना स याहतत्वमिनिविकल्प क्रमेण दूषयति यथार्थशूने पाहिना ननु भवन्तश्य हो' चंप्रनि सिद्ध साधनन्दमन्यथाख्पातिवादिनं प्रति किंदूषणमिनिन दर्शसर्वसाधारणे षणैवकुमुपक्रमते किंचन्या दिना अयथार्थः प्रत्यया। स्ती निवावरजन्यात प्रयोग मूलभूतावाप्रती निर लिन बाआद्ये यथार्था वोउभयथाप्येतान्पयविषयेणैतन्येनवाने का नि कन्व मुक्काना स्लिप हो शेकने अययाति सेसीग्रहमात्रान् संसृष्टव्यवहारो न युक्तः संसर्गज्ञानमेतरेषा संव्यवहारानुत्पत्रिनियमादिति । 'न्य परिहरतिमैवमिति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy