SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सान वि.सु. स्वादेनन अस्तितावन्सुनो न्थिन स्प सतावेत कालेन किं चिद्ववेदि पमितिपरामर्शः सचसुपुष्पिकालीनम ज्ञानानुभवेगमपनि अननुभूते योगा स्वानुभव स्लभप्रमाणामिनिनदेव दूषयति नापी निखुषुत्रिकालीन ज्ञानाभावगमन योवन्मनेावहन्यथासिद्धम ६२ न्मनेतूत्थानाननेश्कालीन मनुमानं पूर्व ज्ञानी भावविषयमित्युभयथापि विवसितासिद्धिरित्याहन्यन्यनइनियानुवे दोन पेक्षे आधीन ज्ञानस्यज्ञानाभाव स्पसु षु प्रैौ निर्विशेषचिन्मात्रा प्रतीतेरिनिशकते नेनुकप नायि सुप्रोन्थिनस्पन किं चिद गाढं मूढोहमा समिति परामर्शनु पपनि सिद्धः सुबुत्रिकालीनोनुययःप्रमाणेच न्यज्ञानाभाव स्पापि साक्षिसिद्धस्य परामर्शोपपत्तेः अलखने चेदानीमेव ज्ञानाभाव स्यातुमीयमानन पापराम शशिप्रतिपतेः ननुकथं ज्ञानाभाव स्पनिर्विकल्प कन्चैतन्यगोचरन पासिद्धिः नन्द्वेि धर्मि प्रतियोगिज्ञान प राधीनत्वात् सुषुनौचन भवादिति चेन्न ज्ञानाभावस्यापिखरूयेण भेहादिव निर्विकल्पक सिद्धस्य सविकल्प कदशायां धर्मिप्रतियागिज्ञान पराधीनतया स्फुटनरव्यवहारविषयत्वोपपत्तेः नचासिन कालीने धर्मिया व्यनिज्ञानाभावपेदानीमेवानुमीयमानत्वासिद्धिः प्रतिपने हिप्रातश्चत्वरा दौधर्मिणिसाचैसमयेनत्र गजाभा वानुमानमुपलभ्यनइनिवाच्यम्॥ ॥ ॥ ॥ ॥ ॥ ॥ श्री ॥ ॥ ६ ॥ ६ ॥ ई ॥ समिति प्रथमे निर्विकल्प कानुभूत्तस्यापिपश्चात्सविकल्पक विषयतया विशिष्टव्यवहार हेतुत्वं भवति न च नित्यसा ये सनया निर्विकल्पका विषयत्वभेदमाहश्यादिभि व्यभिचारादिनिपरिहरनि नज्ञानाभावस्यापीति ननुभवन्तरमन्यसेऽन्यथा सिद्धि स्वम सेतु कथमनुमान नमस्यगौषुप्रकात्मनस्तदानीमननुभवान् तस्मिन्धर्मिणिज्ञानाभावानुमानायोगान पथाहि प्रा रिजोनासी दिन्पत्र प्रातःकालीन चलग्नधिगमैगना भावानुमानाभावनिशे का निराकरोतिनचा सिद्दइति "
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy