SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ द्वितीयेतु प्रागभावेऽतिच्या माह अनादित्वेनीमा अनादीनि आधुनिकैः पार्थिव परमाणुविशेषगुणानां पाकजत्वा । मीकाच्चरंजनग्रहणं नहिनस्त्रितैश्व चिरेतनेनेषामीश्वरज्ञाननिमिनकविनाशा गीकारादनिव्याप्रिलेस पारयेत्यर्थः वह लास्यापीति दुरुक्षणयस्पश्याम त्वादेः सन चोकः चनुथे शकते अथेनि किमिनिर्वचनीयत्वेनाम नेतावन्निर्वचनाविषय अनेनैव प्रकारेणानिरुच्यमानत्वान्नापिसह महिलयाचे परस्परविरुद्धयोर्भावाभाववभयचे लक्ष्यणस्पाष्पसंभवात् असंभवीदल अनादिभावनेनिज्ञान निवर्त्यमज्ञानमिति चेतूनयनादेर्भावस्यानावचिन्त्यत्वेन निर्यनानुपपतेः अथ चिरंतनम तीनुसार खाना देरेव भावस्य परमाणुगतश्यामलादेरिनिवमुच्येत वेम्वर ज्ञान निवर्येऽतिव्याप्तिः नलक्षणस्थापितस्याज्ञानत्वाभावात् अयानाद्यनिर्वचनीयमज्ञानेपिननिर्व नागोचरता याभावाभावविलक्ष संभविचासोपादानम तानमित्यपिन आयन्यतिव्याः समोपादान याच प्ररागातूनामपादा नमिनियन्त्रक स्वापि स्वरूपसन्पत्वात् विषयापहारहितंत्र मिनिव्य पापहारात तथा नाकाका लविदंरजनमित्यमादित्यनुभव विशेषः अनुवाि तरमणीयल हाणे तवापितत्र किंप्रमाणं अतो हमि भव चिन्ननस्पत्ज्ञानाभावविषयत्वेनाप्युपपत्तेः वाच यो स्व‌भिमनयोरस्यानुभव सौदा सोन्याचे विन्याह निर्वचनेति भमोपादानमज्ञानमिति आत्मनोषि महिनमापि ानतमंगीक्रियते भवद्विस्य थाजन्यावधिकरणादा नारंग प्रसंगान संगीतमयमा भिश्वात्मनोविश्वमसमवापिकार‍ वमिनिभावः आत्मनिलसणार शिकने सत्योपादानवइति नाय अनिष्ट परिहरनि नसमस्या पोति ननुखरूपमात्र सत्यत्वकथं मिथ्या ज्ञान प्रसिद्धिरियन ग्रह विषयेति स्वरूपस्याप्प पहारेाभिज्ञाविरोधमाह तथा वैदेति नादिति तोह मिनिज्ञानशहित्यमेव प्रतीक नहुनस्या ज्ञानस्याना हिन भावनेच जोनेदमभिमतसाधका कमित्यर्थः
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy