SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ शालिकना थोकून रामास्थान अल मिहलसांनरे सोनियस्पोमं विदियोर्थावभासते सोर्थ तस्याःसंविदो विषयपर्थः उक्तंच | पेचिकाकरणे अत्र मोप एवार्थेयस्यां से विदिभासते वैद्यः सएव नान्य डिवे यांचे परपलेरा मिनिनदेन पनि समिति पदा दिद्रव्याणां संविलसतोगुणाधिकर नानुपपतेरिति उपलक्षणं चैन कर्मसामान्यविशेषाणामारदमनि हैनभवनीन्यन बाह्याना' मान्तरत्वानुपपतेरिपाव्या :विषयस आप संनिएचरे नदिनीय विषय व्येव निरूप्यमाणलोटा श्राश्रयप्रसंगयर्थः किं चमे विदीनि समस्या से विदोनिषयत्वाभिधाने वैपरीत्यस्यादित्याह विदे इति संधिमात्रमितिनी यपस निश्चरे नतृतीयइनि संविदीति कोर्थः संवित्वं धीतिनथा चनयना यपिनयेति घटज्ञानस्पनयनाद्यपिविषयः स्यादित्यतिव्यातिरित्य अलमिहलक्षणांन र गवेषणापरिश्रमेण यस्या यवभासने सतहिषयइतिलक्षण निरुपपत्तेरिति चेनौव विकल्पासहन्नान संदिदी तिसाव्या किमधिकरणंविवश्यते अध्यवितयः किंवा सर्वधिमा सुनिसप्रमीष नायः परादिद् आणी बाह्यानामीतूर से विणाधिकरणनानुपपत्तेः नहिनीयः जम्पेव निरूप्यमाणावात संविदो विषय घरादोनांच विषविवमिति वैपरीत्यनश्च ननृतीयः संविजन कन्यानस्वैधिनोनय पितहिषयत्वप्रसमान मात निवान अर्थः नचनस्पा/ व्यापनीयने नथापिमासनइनिविशे गान नसान विशेषणत्वात् ननयनादावनिप्रभगइतिचेन्द्र विविषयनाइनिविशेषपरत्वातून स्थावस्तुमात्राभिधाना पातात् ननुपद्यपि पणान्माद माननयासंबंधिच [था चोप्रकाशमाननयनादिगाह तिरि निशंकते कमिति परिहरति नमासमानना याचियनिसप्रमी पसं निराचसे नचतुर्थर निवाि यानामाश्रयानमित्यर्थ कन हार योग्यत्यमेवार्थसभादा मानवमिति वाच्य योग्यता या पूर्वेकदूषणायाना सोमनमिल ज्ञानेति घटनानं ज्ञानमिति यो येताना कार तद ये कोयो हेतुः स विषयत्यर्थः तेन चन यनादिव्यानि हि भिन्न कारकथनाहा विनिवेन प्रामादिदुः हेतुत्वमेव युक्तिज्ञाना नाकाराये सममितिदूषयतिनेति ननुमद्य पिनयनादीना ज्ञानख भावभूता कारहेतुत्वमस्लिन थापि मांपडा समेश विषयदानवनवं न निशेकने दृश्यमाननये जि हम्पमानन पाध्कार हेतु विनाशितादृशं वलक्षणविवम
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy