SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ नि.सु हितीये दूषणमाहून द्यागेदेति यदि यक्ति चिन्नियाम के स्वभावो ऽन्य हासमाश्री यनेन हिन देववि षयत्व नियामक मनुनेनस्यजीविनामा टीन कनैनै पर्थः सुतक समाज लौख भावनियमाभावादुपकारो पिटुर्घटः सुघर मे पिसत्यर्थेऽसानिका गनिरन्यथेति न द्वितीयर निकोप व्यवहारो भूपू भिमनः किं कराकर्षणादिरुते च्द्रादिः प्रायेष पाह कराकर्षणादेरिति आदिशब्देन भक्षिणादि विव सिनेन व्यच विभी परि हितेचात्मा विसंभवादव्याप्रियिर्थः अनि मानिं चाह कलधौतेति कल पौनरजनं रजन मल व्यापिनीतरी यकन यो र जनज्ञान प्रयुक्तादानादिभा हा महत तिनदपिरज विषयः यति नापीति इच्छा धारयामैवेति नानान्यवलक्षणमव्यापकमित्यर्थः नचेष्ठादिवि षयत्वेनस्यैव निरूप्यमाणञ्चादिविषयत्वस्यल सणांनरे शंकने थज्ञानेतिघट निज्ञानाय हा नादिज्ञानं जायते नन्प्रतिविषयचे हा नो दियो। नियोगेनानस्यैव विषयन्न नियामकनोपपत्तेः नहिनीयः करकर्षणादेर्व्यवहारस्यान्मादावभावान् कलधौतमला देवपिनोतरीयकन यान हाव हार विषय पन त्ज्ञानवि प्रथना पतेः नापीच्छादितमनसवन द्वाधारनयनदन्यस्थाविष यन्नप्रसंगाने अथवा प्रतिबद्ध हा नांदिल पणे ज्ञान गोचर वेन योग्यतंवाविषयाननतानगोचरत्वस्यैव निरूपमा त्यातू हानोदिज्ञानानाच हा नादिज्ञानात राजन कनया निर्विषयत्वप्रसंगात् जनक विदा हानादिज्ञानानुपरमाहिष योनर से चोराभावः सु श्रन्येयाताम् व्यवहार कारनयोग्यता मेग्नवस्थाननभ्युप विषयत्वाभावः यवमेववायतन्पूर्वं ज्ञानप्रति विष यत्व भिन्य र्थः राजे नानी न देतदामाश्रयेणदूषयति नज्ञानगोचरस्यैवेति किंचहानादिज्ञानाना ज्ञानानां निर्विषयन प्रसंग: अभिचन देतो ऽयानि पिाहहानादिज्ञानाना मिनेन नानामपिमविषयत्वसिद्धार्थज्ञानानर जनकाने घरादिज्ञानानुत्पादः सुषुष्प्रभावश्वप्रसज्येयानामित्यर्थः द्वितीये दूषणमाहव्यवहार योग्यलमिति उपलक्षयन्वित प्रथमपस स्थापिते नहानादिज्ञानगोचरत्वषिगोचरत्वातरम निवापद्य लिन दोन वस्थी अथना स्निनर्हित जनकन्दम रिजनवा यंग इसंहनंन' हनो दि जनकत्वेवेति ज्ञानात‍ चिनतज्ज्ञा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy