________________
संवेगरंगसाला
सुकोशलस्य
मुक्तिः परिकर्मादिद्वाराणि च
१५७||
इय चिन्तयरस्स य से, सरीरकम्ममलतन्भवाऊहिं । समग पिव तं समसीसि-गाए सहस च्चिय पहीणं ॥७०५॥ तो उत्तरोत्तरपवढ-माणज्झाणानलेण दड्ढम्मि । सयलम्मि वि कम्मवणे, अन्तगडो केवली होउं ॥७०६॥ समएण गतो सिद्धिं, रायरिसिसुकोसलो महासत्तो । किं वा सुप्पणिहाणेक-बद्धलखाण दुस्सझं ॥७०७॥ गाढाउरत्तसंपन्न-साहुगिहिगोयरा समक्खाया । संवेणं आरा-हणा इमा कम्मनिम्महणी
७०८॥ वित्थरओ पुण आरा-हणाए सुसिलिट्ठवरपुरीए ब्व । चत्तारि चेव मूल-दाराई भवन्ति एयाई ॥७०९॥ परिकम्मविही १ परगण-संकमणं २ तह ममत्तउच्छेओ३। तत्तो समाहिलाहो ४, जहक्कमेणं जहत्थाई ॥१०॥ इय पत्थुयत्थवित्थर-पत्थावणकरणपढमठाणाणि । एयाइं चत्तारि वि, मूलद्दाराई भष्णंति
॥७११॥ एएसु य चउसु वि अरिह-लिंगसिक्खाइनामधेयाई। पडिदाराईपनरस, दस नव नव हूंतऽणुक्कमसो ॥७१२।। ताई पुण नियनिय-मूलदारवित्थरपरूवणावसरे । वोच्छं नवरमिमाणं, अस्थववत्था इमा नेया ॥७२३॥ इह परिकम्मविहीए, अरिहदाराई चायदारत्तं । जा वि विमिस्सा का वि हु, विभागपरिकीत्तणेणं च ॥७१४॥ गिहिसाहूभयविसया, होही वत्तव्वया तदुवरि तु । पायं साहुगय चिय, जम्हा संजायविरइमई ७१५॥ वडूढन्तपरमसड्ढो, सड्ढो वि हु कुणइ कालमऽन्तम्मि । अणवजं पवज', पवजि ते णिसामेह
॥७१६॥ अलमिन्हि पसंगणं, आराहणमेयमन्तकालम्मि । अइयारपंकमुकं, न थेवपुन्नो जणो लहइ
॥७१७॥ जह नाणदंसणाण, य सारो चरणं भवे जहुद्दिढे । चरणस्स य सारो जह, निव्वाणमणुत्तरं भणियं ॥७१८॥
॥५७॥