________________
संवेग रंगसाला
॥५६॥
॥६९३॥
मुणिणो वि अखुद्धमणा, तं इंति पासिउ महासत्ता । अन्त्र तिब्बुवसग्गो, उवडिओ सावयकओति ॥ ६९२॥ काउ पच्चकुखाणं, सागारमदीणवित्तिणो धीरा । अवलंबियबाहुलया, नासग्गसंगिदिट्ठिया मेरु व्व निष्पकंपा, काउस्सग्गे ठिया य चिट्ठन्ति । आ ताव अवकुखंदं, दाऊण सुकोसलो तीए arate १ सिध्घमवणी, पाडिओ भक्खिउ समारद्वो । सम्ममहियासमाणो, भावेइ इमं च स महप्पा सारीरमाणसेहिं, दुक्खेहिं अभियम्मि संसारे । सुलहमिणं जीवाणं, जं किर दुकूखेहि सह जोगो कहमन्नहेह खंदग - मुणिनाहो पंचसाहुसयसहिओ । अच्चतं जन्तपीडण - पीडाए मरणमणुपत्तो कह वा उस्सग्गगयस्स, चत्तदण्डस्स दंडसाहुस्स । सीसं छिन्नं एमेव, जमुणरन्ना परुद्वेण
॥६९४॥
॥ ६९५ ॥
॥ ६९६॥
॥६९७॥
॥६९८॥
॥७०१ ॥
ता एत्थ भवसमुद्दे, सुहाउ चेव आवयाओ दढं । भव-सयदुहनिम्महणो, दुलहो पुण नवरि जिणधम्मो ||६९९॥ सो पुण कहकहवि, मए चिन्तारयणं व कामधेणु व्व । कप्पदुमो व्व पत्तो, दुल्लहलंभो वि सुकयवसा ॥७००॥ इय एसो च्चिय सफलो, मज्झ अणायरणदोसपरिहीणो । सच्चरणगुणपहाणो, जम्मोऽणाइम्मि संसारे केवलमेकमिमं चिय, चित्तं परितव जमहमेयाए । वग्धीए कम्मबन्धस्स, कारणत्तेणऊ रवयेमि एतो च्चिय ते नमिमो, जे मुणिणोऽणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स सोएमि न अप्पाणं, एयं सोएमि कम्मपरतन्तं । जिणवयणबाहिरमई, दुक्खसमुद्दम्मि निवडन्ति २ प्रजामि प्राप्नोमि इत्यर्थः ।
॥७०२ ॥
१
अवन्याम् ।
1190311 1100811
परीषहसनं भावना च
॥५६॥