SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला सुकोशलस्य प्रव्रज्या मातुः व्याघ्रीत्वेनोत्पत्तिश्च IA ॥५५॥ एवंविहववहारो, हीणकुलेसु वि न दीसए कहवि । तिहुयणसलाहणिज्जे, तुम्ह कुले होइ चुञ्जमिणं ॥६७८॥ एवंविहं च नियसामिणो वि, दट्टुं पराभवं पुत्त !। अन्नं काउमसक्का, दुक्खं रुनेण अवणेमि ॥६७९॥ एवं सोचा विम्हइय-माणसो सो सुकोसलो राजा । पिउणो वन्दणहेउ, नीहरिओ झत्ति नयराओ ॥६८०॥ अन्नन्नकाणणेसुं, पलोयमाणेण निउणदिद्रीए । दिवो य तेण तरुगो, हेटुडिओ कित्तिधरसाहू ॥६८१॥ ताहे सुकोसलो परम-हरिसवसनिस्सरंतरोमंचो । अञ्चन्तभत्तिसारं, पडिओ साहुस्स चलणेसु ॥६८२॥ भणिउमिमं च पयत्तो, भयवं ! गेहम्मि हुयवहपलित्ते । पिउणो नियपियपुत्ते, विमोत्तु किं जुञ्जए गमणं ॥६८३॥ अणवस्यजम्ममरणग्गि-पउरजालाकलावदज्झन्ते । जं लोए इह मोत्तुं, ममं तुम ताय ! पव्वइओ ॥६८४॥ अजवि कुणसु पसायं, दिक्खाहत्थावलंबदाणेण । भीमभवकूवकुहरम्मि, निवडमाणस्स मे ताय! ॥६८५॥ अञ्चन्तनिच्छयं पिच्छि-ऊण परमं च भवविरागितं । दिन्ना से पव्वजा, कित्तिधरेणं मुणिवरेण ॥६८६।। सहदेवी पुण नाउ, सुकोसल दिक्खियं अइदुहट्टा । मरिऊणं मोग्गिल्ले, गिरिम्मि वग्धी समुप्पन्ना ॥६८७॥ ते पुण दोवि मुणिवरा, तवनिरया संजमम्मि उज्जुत्ता । दुस्सहमहापरीसह-रिउसंगरविजयजयपयडा ॥६८८॥ अप्पडिबद्धविहारं, विहरन्ता तम्मि चेव गिरिपवरे । संपत्ता अह जाओ, वरिसायालो तहिं तेसि ॥६८९॥ तो गिरिगुहाए मझे, सज्झायज्झाणझोसियसरीरा । चाउम्मासं वसिउँ, निस्सरिया सरयकालम्मि ॥६९०॥ अह सा वग्धी अञ्चन्त-पुव्ववेरेण जायपरिकोवा । ते गच्छन्ते पिच्छिय, अभिमुहममिधाविया सहसा ॥६९१।। ॥५५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy