________________
संवेगरंगसाला
सुकोशलते कीर्तिधरनृपदीक्षा नगरे आगमनं च
५४॥
मावारिविणासीणं, सव्वन्नूर्ण नमोऽरिहंताणं । कम्मकलावविमुक्काण, नमो नमो सव्वसिद्धाणं ॥६६४॥ धम्मायाररयाणं, आयरियाणं नमामि सव्वेसि । सुत्तप्पवत्तगागं, उवझायाणं च पणमामि
॥६६५॥ खन्ताइगुणजुयाणं, नमामि भावेण सव्वसाहूणं । इय पंचनमोक्कारं, कुणमाणो मरणमणुपत्तो ॥६६६॥ तो सत्तसागराऊ, जाओ स सणंकुभारकप्पंम्मि । भासुरबोंदी देवो, सुहपणिहाणप्पभावेणं
॥६६७॥ इय महुनरिन्दसतिय-मक्खाणयमक्खयं समासेण । एत्तो सुकोसलमहा-मुणिस्स बत्तव्वयं भणिमो ॥६६८॥ साकेयमहानगरे, राया नामेण आसि कित्तिधरो । भञ्जा से सहदेवी, सुकोसलो नाम ताण सुओ ॥६६९॥ अह अन्नयो कयाई, जायविरागो सुकोसलं रजे । ठविऊण सुगुरुमूले, पव्वज गिण्हइ नरिन्दो ॥६७०॥ गहणासेवणरूवं, सिक्खं दुविहं पि सम्ममुवउत्तो । आसेवंतो विहरइ, अममो गामागराईसु
॥६७१॥ एगम्मि य पत्थावे, साकेयपुरे समागओ सो य । भिक्खट्ठाए पविट्ठो, सहदेवीए य दिट्ठो य ॥६७२॥ मा मम पुत्तं उग्गाहिऊण, समणं इमो मुणी काही । इइ चिन्तिऊण तीए, पुराओ निद्धाडिओ सहसा ॥६७३।। अहह कह एयाए, हीलिजइ नियपहू वि पावाए । इय गाढसोगगग्गिर-गिराए रुन्नं च धाईए ॥६७४॥ पुट्ठा सुकोसलेण य, अम्मो ! तं कीस रुयसि ? मे कहसु । तीए वुत्तं पुत्तय, ! कहेमि जइ सोउमिच्छसि तं ॥६७५।। जस्स पसाएण इम, रायसिरि चाउरंगबलकलियं । पत्तो सि सोवि देवो, कित्तिधरो रायरिसिपवरो ॥६७६।। चिरकालाओ एत्था-ओ लहुं वेरिओ व्व नयराउ । एयाए तुज्झ जणणीए, अन्ज नीसारिओ वच्छ! ॥६७७॥
॥५४॥