________________
संवेगरंगसाला
मधुनृपस्य आराधना
॥५३॥
सव्वत्थ लोहियारणं, अणेगरुडभीसणं । काऊण सत्तुपक्खय', महूनिवो विलक्खय
॥६५१॥ अणवस्यवेरिपम्मुक्क-सत्थसंघायघायविहलंगो । नीहरिऊण रणाओ, कुंजरपट्ठिडिओ संतो
॥६५२॥ वेरग्गमग्गपडिलग्ग-माणसो माणसोयपरिचत्तो । अच्चतमहासत्तो, चिन्तिउमेवं समाढतो
॥६५३॥ आसि किर मज्झ बज्झ-दिईए रजं पि भुंजमाणस्स । जिणवयणामयभाविय-मणम्मि सुमणोरहा एए ॥६५४॥ अञ्ज' चयामि कलं, चयामि भवसयनिबन्धणं रज्ज। गेण्हामि य परमपएक्क-हे सव्वन्नुणो दिकूखं ॥६५५।। अइयारपंकमुकं, पालिता तं च अंतकालम्मि । आराहणविहिमणह, आराहिस्सामि जहविहिणा ॥५६॥ इण्डिं च न फासुयमही, न य संथारो न चेव निजमगा । अहह अथके जाया, अतक्किया मे इमाऽवत्था ॥६५७॥ अहवा एयावत्थस्स, मह किमिन्हिं पिदीहचिन्ताए । करिपिट्ठी संथारो, अप्पा निजामओ होउ ॥६५८॥ इय चितिऊण चत्ताणि, तेण लहु दव्वभावसत्थाणि । अप्पा य तकखणं चिय, णिवेसिओ परमसंवेगे ॥६५९॥ हरिकरिरहनरनिवहा, अंतेउरिया य विविहभंडारा । सनगनगरागरधरा, तिविहं तिविहेण वोसिरिया ॥६६०॥ बोसिरियं सव्वं पि हु, अट्ठारसपावठाणपडलं मे । नीसेसदव्यखेताइ-गोयरो तह य पडिबन्धो ॥६६१॥ तो धम्मज्झाणरओ, रोद्दट्टज्झाणवजिओ धीमं । गरहियचिरदुच्चरिओ, निरुद्धसव्विन्दियप्पसरो
॥६६२॥ पडिवन्नाणसणविही, खामियनीसेससत्तसंताणो । मज्झत्थो भत्तीए, कयंजली भणिउमाढत्तो
॥६६३॥ १ भनवसरे
॥५॥