________________
संवेगरंगसाला
॥५२॥
इय पडिहयपडिबन्धो, तिविहं च चउम्विहं च आहार । सागारमणागारं पञ्चकूवइ सो मवुव्विग्गो तत्तो य पंचपरमेट्ठि - मंतमच्चंतभत्तिसंजुत्तो । परिवत्र्ततो कालं, करेज सज्झाणसंपन्नो एत्थ य महुनरनाहो, संखित्ताराहणाए दिट्ठतो । अभो सुकोसलमुणी, मुणियन्वो निश्चलपइन्नो तहाहि -
अहिगयजीवाइपयत्थ - वित्थरो परमसम्मद्दिट्ठी य । कि' बहुणा आगमभणिय-सयलसावयगुणाणुगओ महुराउरीए राया, आसि महू सो य अन्नया धन्नो । कीलानिमित्तमुञ्जा - मुवगतो परिमियालो य तत्थ रमतो सो हेरिऊण, सत्तुंजएण पडिरिउणा । पडिरुद्धो भूरिबलेण, भाउणा रामदेवस्स साहिकखेवं भणिओ य, रे लहुं चयसु भुयबलबलेवं । जइ जीयत्थी ता मत्थ - एण उच्चहसु मे आणं आ पाव ! कहं इय जंपिऊण, अजवि तुमं धरसि जीयं । इइ ततो आबद्ध - भिउडिभीमो महू राया आवरणविरहियंगो, दप्पुद्धरपवरसिन्धुरारूढो । जुज्झेण संपलग्गो, तेण समं, जीयणिरवेकूखो
३
तो भिन्नकुंभिकंठयं, पडतदतिमिठयं । वलंतपीलुपट्ट्यं, तुट्टंतसारिवट्ठयं दंतग्गदउट्ठयं, मरंतलट्ठवंठ्यं । सडतसारखग्गयं, पलाणभीरुवग्गयं छिजन्तअंगर कूखयं कुंतग्गभिन्नककूखयं । भजन्तभूरिसंदणं, पहारदाणदारुणं २ त्रुट्यद्गपर्याणपृष्ठकम् ।
१ पीलु-हस्ती ।
३ aण्ठ:- योध: दासः इत्यर्थः ।
॥६३९॥
॥६४०॥
॥६४१॥
॥६४२ ॥
॥६४३॥
॥६४४॥
॥६४५॥
॥६४६ ॥
॥६४७॥
॥६४८॥
॥६४९॥
॥६५०॥
मधुनुप
दृष्टान्तः
॥५२॥