________________
संवेगरंगसाला
सडिक्षप्तआराधनास्वरूपम्
॥५१॥
अचंततिब्बगेलन-पत्तमप्पत्तचित्तसंता । दिनालोयणमुधुय-सलं गुरुणा भणाविंति
॥६२५॥ तदसंपत्तीए पुणो, अवलंबियसाहसो सयं चेव । काऊण भूमिगोचिय-चिइवन्दणपमुहकायच्वं
॥६२६॥ भालयलधरियकरसंपुडो य, धरिऊण माणसुच्छंगे । अरहंते भगवंते, सिद्धे य भणेइ सो एवं ॥६२७॥ भावारिनिहंताणं, भगवंताणं नमोऽरिहंताणं । परमाइसयसमिद्धाणं, तह य नमो सवसिद्धाणं ॥६२८॥ एसोऽहमिहगो हु, वन्दामि ते य तत्थ चेव ठिया । पासंतु वंदमाणं, अप्पडिहयनाणउओया ॥६२९।। तह पुव्वं पि हु सकिकरिय-गीयसंविग्गसुकडजोगीणं । पुरओ गुरूण सव्वं, मिच्छत्तं मे पडिकंतं ॥६३०॥ जीवाजीवाइपयत्थ-रुइसरूवं च ताण चेव पुरो। सम्म पडिवनं, भवगिरिणिद्दलणदढकुलिसं ॥६३१॥ इहि पिताण पुरओ, सविसेसमसेसयं पि मिच्छतं । तिविहं तिविहेण पडि-कूकमामि भवभमणहेउमऽहं ॥६३२॥ सम्मत्तं पुण पुणरवि, तेसि समीवंमि संपवजामि । तत्थ वि पडिवत्ती किर, पुरा वि एसा महं आसि ॥६३३।। भावारीचक्कअक्कमण-पत्तसम्भूयनामधेयवरा । अरिहंता भगवंतो, देवा साहू य गुरुणो त्ति
॥६३४॥ सा चेव इयाणि पि हु, सविसेसा मज्झ होउ पडिवत्ती । एवं वयाणि वि पुणो, विसेसओ संपवजामि ॥६३५।। तह मेत्तीभावो मह, समत्तसत्तेसु आसि पुबि पि । संपइ सविसेसो सो, तुम्हाण पुरो हवउ मज्झ ॥६३६।। इइ कट्ट सव्वसत्ते, खामेमि खमंतु तह महं ते वि। मित्ती चेव महं ताण-मुवरि मणसा वि न पओसो ॥६३७॥ तह पडिबन्धो दव्वाइ-गोयरो सव्वहा वि वोसिरिओ। जाव इमम्मि वि देहे, वोसिरिओ मज्झ पडिबन्धो ॥६३८॥
॥५१॥