________________
संवेगरंगसाला
चरणाराधनास्वरूपम्
॥५०॥
छेओवट्ठाणिए, परिहारविसुद्धिए य चरणमि । जा सुहुमसंपराए, पडिवत्ती तह अहक्खाए
॥६११। सच्चरणरयणपडिपुन्न-पुरिससीहेसु जंच निच्चं पि। भत्तिबहुमाणकरणं, सा चरणाराहणा भणिया ॥१२॥ न जहा मणस्स खेओ, तहाविहा जह न देहबाहा वि । इंदियवग्गो वि हु वियल-भावमावजए न जहा ॥६१३।। रुहिरपिसियाइधाऊण, जह य न जायइ तहाविहोवचओ। न य अवचओ वि सहसा, न वायपित्ताइखोभो य ॥६१४।। पारद्वाणं संजम-गुणाण जायइ जहा न परिहाणी । किंतु जह उत्तरोत्तर-मुस्सप्पणमेव ताण भवे ॥६१५।। तह जा तवे पवित्ती, अणसणप्पमिइंमि छविहे बज्झे । पायच्छित्तप्पमुहे, इयरंमि वि छविहे चेव ॥६१६।। इहलोयपारलोइय-सव्वासंसाण दूरपरिहरणा । बलबीरियपुरिसकाराण, णिच्चमणिगृहणविहीए
॥१७॥ जिणदेसियं ति जिणसेवियं ति, तित्थेसरत्तणकरं ति । भवसूयण ति निजर-फलं ति सिवसुहनिमित्तं ति ॥६१८॥ जहचिंतियत्थसंपाडणं ति, दुक्करचमक्कारजणगं ति। निस्सेसदुट्ठनिग्गह-करं ति करणाण दमणं ति ॥१९॥ देवाणं पि हु आकंपगं ति, निस्सेसविग्घहरणं ति । आरोग्गकरं ति सुमं-गलं ति किच्चति काऊण ॥२०॥ कायव्वे च्चिय बहुहा, इममि परमारहं ति एहिं खु । हेऊहिं जो य करणु-अमो तवे परमसंवेगो ॥२१॥ ज' च विचित्ततवोगुण-मणिरोहणगिरीसु पुरिससीहेसु । भत्तिबहुमाणकरगं, तं च तवाराऽऽहगं जाग ॥२२॥ इय सामन्नेण निर्द-सियावि एसा विसेस चिन्ताए । संखेववित्थरवसा, दुवियप्पाऽऽराहणा होइ ॥६२३।। तत्थ य संखेवेणं, ताव इमा जमुणिय दढमऽसुहं । समणं व सावयं वा, सवित्थराऽऽराहणाणुचि ॥२४॥
॥५०॥