SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला दर्शनचरणआराधना स्वरूपम् ॥४९॥ अणुवकयपराणुग्गह-परपरमेसरजिणप्पणीयत्ता । कहवि अबोहे वि परं. भवियव्वमिमेहिमिय भावा ।५९८|| निस्संसयपडिवत्ती, निच्चं चिय जं च कुच्छियमयं पि। एयं पि इयगुणेणं, सुमयं ति न कंखकारितं ॥५९९॥ विहियाणुट्ठाणफलंमि, तह य जं संसयस्स परिहरणं । जल्लमलाविलगत्तेसु, जईसु न दुगंछणं जं च ॥६००॥ जो य कुतित्थियअइसय-दसणाउ न विम्हओ जा य। धम्मियगुणोववृहा, जंगुणदुत्थे य थिरिकरणं ॥६०१॥ जं च तहाविहसाहम्मिएसु, वच्छल्लमिह जहाथामं । अरिहप्पणीयपवयण-पभावणं जं च बहुभेयं ॥६०२॥ इणमेव य णिग्गंथे, पवयणमट्ठो अयं खु परमट्ठो । सेसो हु पुणो अणट्ठोत्ति, भावणा जा य भावेण ॥६०३।। निम्मलसम्मत्तगुणड्द-पुरिसरयणेसु, जं च निच्चं पि । भत्तिबहुमाणकरण', दंसणआराहणा सा उ ॥६०४॥ तह जा असेससावज-जोगपरिवजणेण सुपवित्ती । पंचसु महव्वयेसु, दसप्पयारे य जइधम्मे ॥६०५।। पडिलेहणा-पमजण-पमुहाए चक्कवालरूवाए । दसभेयाए तह जा, जइसामायारीए आसेवा ॥६०६॥ अहवादसविहवेयावच्चे, नवसु य तह बंभचेरगुत्तीसु । जा पिण्डविसुद्धीए, गुत्तितिगे समिइपणगे य ॥६०७॥ दव्वं खेत्तं कालं, भावं वाऽऽसजऽभिग्गहम्गहणे । इंदियदमणे कोहाइ-निग्गहे जा य पडिवत्ती ॥६०८॥ जमणिच्चयाइविसए, दुवालसण्हमह पंचवीसाए । पंचमहव्वयविसयंमि, भावण भावणाण सया ॥६०९॥ जं च विसेसामिग्गह-हणसरूवाण मिक्खुपडिमाण । सम्मं दुवालसण्हं पि, पालणं जा य सामइए ॥६१०॥ ॥४९॥ पा
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy