________________
संवेग
ज्ञानादि
रंगसाला
आराधनायां मरुदेवीदृष्टांतः
॥५८॥
निव्वाणस्स य सारो, अव्वाबाहं जहा सुहं विन्ति । तह सव्वपवयणस्स वि, सारो आराहणा जेण ७१९|| सुचिरं पि निरइयारं, विहरिता नाणदंसचणरित्ते । मरणे विराहइत्ता, अणंतसंसारिणो दिवा
। ७२०॥ आसायणबहुलाणं, विराहगाणं च नाणचरणाणं । पोग्गलपरियदृद्ध, उक्कोसं अंतरं जम्हा
॥७२१॥ दिट्ठा मिच्छादिट्ठी, अमाइणो तकखणेण सिद्धा य । आराहियमरणंता, मरुदेवाई महासत्ता ॥७२२॥ किर मरुदेवी नाम, अहेसि भजा नरेन्दनामिस्स । सा उसभजिणे पव्वज-मुवगए सोगसंतत्ता ॥७२३॥ अणवस्यविणितंसुय-पवाहपक्खालियाणणा रुयइ । जंपइ य ममं पुत्तो, उसहो परिभमइ एगागी ७२४॥ वसइ य सुसाणसुनहर-रणपमुहेसु भीमठाणेसु । अञ्चन्तनिद्धणो इव, पडिभवणं भमइ मिक्वं च ॥७२५॥ एसो पुण से पुत्तो, भरहो हरिकरिरहुब्भडं एवं । भयवसनमंतसामन्त-मण्डलं भुंजए रज्ज
॥७२६॥ हा हा हयास ! हयविहि ! एवं विहवसणमुवणमितस्स । मज्झ सुए तुह निग्धिण !, का कित्ती को व फललाभो ॥७२७।। इय एवं अणवरयं, कयप्पलावाए सोयविहुराए । तीए रोयंतीए, अच्छीखें निवडिया नीली I૭૨૮ાા. अह तिहुयणेकपहुणो, उप्पन्ने विमलकेवलालोए । तियसेहिं विरइयम्मि, मणिमयसिंहासणसणाहे ॥७२९॥ ओसरणे चक्कवई, भरहो सोऊण केवलुप्पायं । मरुदेवीए समेओ, करेणुगाए समारूढो
॥७३०॥ जिणवन्दणथमि'तो, छत्ताइच्छत्तपमुहमिस्सरियं । दणं जयगुरुणो, सविम्हयं भणिउमादत्तो ॥७३१॥ अम्मो ! पेच्छ नियसुर्य, ससुराऽसुरतिजयपूयणिजपयं । भुवणच्छेरयभूयं, परमिस्सरियं च एयस्स ॥७३२॥
॥५८॥