________________
संवेगरंगसाला
| गौतमस्तुतिः
आराधनास्वरूपं च
॥४७॥
जय तेलोक्कदिवायर !, जयगुरु ! जिणवीरपढमवरसिस्स !। भीमभवजलणसंतत्त-गत्तसत्ताण जलवरिस ! ॥५७१।। जय हिमवन्तमहाञ्चल-महंतरंगंतनयतरंगाए । जणगत्तणेण निम्मल-दुवालसंगीसुरसरीए
॥५७२॥ जय अक्खीणमहाणस-तावसजणजणियपरमपरितोस !। अच्चंतपसिद्धपभूय-लद्धिसुसमिद्धिसंपन्न ! ॥५७३॥ जयधम्मधुराधरणेक्क-वीर ! जय विजियसबजेयब्व ! जय सव्वायरसुरजक्ख-रक्खपणिवइयपयकमल! ॥५७४।। जय जगचूडामणिणा, जिणेण तित्थत्तणेण वागरिय ! । निम्मलछत्तीसगुणालि-निलय ! भयवं ! कुण पसायं ॥५७५।। भेयप्पभेयदिद्रुत-जुत्तिजुत्तं सवित्थरं नाह ! । गिहिसाहुगोयरं मह, कहेहि आराहणविहाणं ॥५७६।। इय कहिऊणं विरए, फुरंतमणिकंतदंतदित्तीए । धवलितो व्व नहयलं, गोयमसामी भणइ एवं ॥५७७।। भो! भो देवाणुप्पिय !, पहाणगुणरयणणिरुवमनिहाण ! । सुविसुद्धबुद्धिकुलभवण ! सुटु पुढे तए एयं ॥५७८|| न हु कल्लाणपरंपर-परंमुहाणं कयाइ पुरिसाण । जायइ सुदिट्ठपरमत्थ-पेहणुप्पेहणा बुद्धी
॥५७९॥ ता निरुवमधम्माऽऽधार-धरियदुद्धरपगिट्ठतवभार ! । महसेणमहामुणि ! सिस्स-माणमेयं निसामेसु ॥५८०॥ इय एसा जह रन्ना, महसेणेणं पवन्नदिक्खेणं । जइगिहिविसया पुटु ति, जं पुरा भणिय वुत्तं तं ॥५८॥ अहुणा सिट्ठा जह गोयमेण, महसेणमुणिवरिद्वस्स । आराहणा तहाह', जहासुयं तं निदंसेमि ॥५८२।। आराहणेह सिवपुर-परमपहो पहयरागदोसेहिं । अणुवकयपराणुग्गह-परेहि भणिया जिणि देहि ॥५८३॥ सा य महाजलजलनिहि-निहित्तरयणं व कहवि तुडिजोगा। ववहारनयमएण वि, कह पिजइ लब्भइ जिएहिं ।।५८४।।
॥४७॥