________________
संवेग
रंगसाला
॥४६॥
॥५५७|| ॥५५८।।
अंगीकिअंति अणिश्चयाए, अच्चंतदुन्निवाराए । तो निस्सारसरीरम्मि, मारिसे होज का गणणा अहवा ते जयगुरुणो, असोयणिञ्जा जएकमहणिञ्ज । भेत्तूण कम्मगंठि, जे पत्ता सासयं ठाणं अहमेव सोयणिओ, जो अजवि निबिडकम्मनिगडेहिं । अच्चंतनिगडिओ चा-रगे व्व चिट्ठामि संसारे || ५५९ || को वा विसेसलाभो, इओ जराजञ्जरस्स में होही । जेण न काउं तीरंति, निच्चं तवचरणवावारा ॥५६०॥ तम्हा जुत्ता इन्हिं, सविसेसाऽऽराहणा मह विहेउ । सा य कह निच्छियत्था, सुवित्थरत्था य नायव्वा ॥ ५६१|| किं वा एएण विचिन्तिएण वच्चामि गणहरि दस्स । उप्पन्नकेवलस्स, गोयमपहुणो समीबंमि पुच्छामि तं च आराहणाए, भेयप्पभेयसहियाए । गिहिसाहुगोयराए, बिहाणमेगग्गचित्तोऽह तो मुणिऊण सवित्थर - मसेसमवि तव्विहाणमुवउत्तो । सयमायरामि पकहेमि, सव्वसत्ताण य परेसिं पढमं सम्मं नाणं, पच्छा करणं परोवएसो. य । अमुणियजहट्ठियत्था, परमप्पाणं च नासि ति इय चिन्तिऊण वच्च स महप्पा गोयमस्स पासंमि । कलिविजयबद्धलकूखो, पच्चवखो धम्मराउ व्व तवसुसियतणुत्तणओ, सणियं कयभूमिचरणचिन्नासो । जुगविगमसुसियसुरसरि - पवहो ऽनिलचलतरंगो व्व थविरत्तवसपकंपिर-करचरण सिरोदराइसव्वंगो । अणवरयं पावस्यं, सरीरलग्गं व विधुणंतो जुगमेत्तनिहियनयणो, गन्तूर्णं गोयमं गहरिन्दं । तिपयाहिणापुरस्सर-मभिवंदइ विणयपणयंगो हरिसवसवियसियच्छो, भालयल मिलंत मउलकर ममलो । सन्भूयाहिं गिराहिं, थुई च काउ' समात्तो
क
॥५६२॥
॥५६३॥
॥५६४||
||५६५||
॥५६६॥
॥ ५६७॥
॥५६८॥
॥५६९॥
॥ ५७०॥
महसेनस्य
आराधना
मनोरथः
॥४६॥