SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला पुत्रानुशास्तिः રૂ૮ના सुइवायदिविहरणे, नराण लच्छीए को विसंवायो । जन कुणति गरलसहो-यरा वि मरणं तमच्छरीय ॥४५९।। अनंचपुवकयकम्मपरिणति-वसेण विहवो कुलं वरं रूवं । संपजइ रजं पि हु, गुणहेऊ ण उण विणयगुणो ॥४६०॥ ता उज्झिऊण दप्पं, विणयं सिक्खेसु नो मयं भयसु । विणयोणयाण पुत्तय!, जायन्ति गुणा महग्यविया ॥४६१।। 'भुवणयलम्मि वियंभइ, विउसाणणकोणपहयजसपडहो । धम्मो कामो मोक्खो, कला य विजा य विणयाओ॥४६२॥ विणएण लभइ सिरी, लद्धा वि पलाइ दुविणीयस्स । नीसेसगुणाहाणं, विणओ च्चिय जीवलोगम्मि ॥४६॥ कि वहुणा णत्यि जए, तं जं नो जायए इमाहितो । तम्हा सिक्खसु विणयं, पुत्तय ! कल्लाणकुलभवणं ॥४६॥ तहासत्तट्टिईए गोत्तट्टिईए, धम्मदिईए अविरोहा । अत्थस्स अञ्जणं जं, बद्धणमह रक्खणं जंच ॥४६५॥ सम्म च ज सुपत्ते, विणियोगो रायवित्तमिय चउहा । एत्थं पि. पयट्टेजासु, परमपयत्तेण पुत्त ! तुमं ॥४६६॥ सामं भेयं च उव-प्पयाणमह दंडमिय चउब्भेयं । निवनीई पियपुत्तय !, आराहेजासु झत्ति तुमं ॥४६७॥ किंतुपढमाए असो चिय, कजे बीयाइयाओ नीईओ । वावारेज जहकम, विचारइत्ता जहाजोगं ॥४६८॥ ज सामनए सन्ते. सन्ते परिसाण भेयविनाणे । दाणे य संपडन्ते, को दंडे आयरं कुणइ . ॥४६९॥ llરૂવાર
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy