SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला क्षमायाचना पुत्रानुशास्तिश्च ॥३७॥ भणइ य स गग्गरगिरं, अहो ममिन्हि पवजिउं दिक्ख । जाया बुद्धी ता अहि-वइत्तदपाउ मोहावा ॥४४७॥ जं वट्टियमवयारे, तुम्ह मए किंपि कहवि तं सव्वं । खमियव्वं तुब्भेहिं, वुदि नेयं च रजमिमं ॥४४८॥ एवं ते अणुसासिय, महाविभूईए पुष्णदियहमि । जायम्मि सुहमुहुत्ते, रजम्मि ठवेइ जयसेणं ॥४४९॥ सामंतमंतिमंडल-पमुहपहाणेण परियणेण समं । पणमित्ता सप्पणयं, कयंजली तमणुसासइ य ॥४५०॥ जइ वि हु पयडीए चिय, सच्चरियालंकियस्स तुह वच्छ ! । नो अस्थि सिक्वणिज्ज, तहवि अहं किं पिजपेमि ॥४५॥ सामी मंती टु, जुग्ग कोसो बलं सुही चेव । अन्नोन्नुवगारेणं, पुत्तय ! सत्तंगरअमिमं ॥४५२॥ अवलंपिऊण सत्तं, बुद्धीए जहोचियं च चिंतित्ता । सत्तंगस्स वि एयस्स, लाभहेउं जएज तुमं ॥४५३॥ तत्थप्पाणं पढम, ठवेज विणए तओ अमच्चे उ । तत्तो मिच्चे पुत्ते य, तयणु पच्छा पुण पयाओ ॥४५॥ उत्तमकुलप्पसुई , रूवं रमणीमणोहरणचोरं । सत्थपरिकम्मिया तह, मई य भुयबलं वच्छ! ॥४५५॥ एसो य संपयं जो, विवेयमायंडगुंडणपयंडो । जोवणतमो वियंभइ, मोहमहामेहपडलघणो ॥४५६॥ जा य बुहसलहणिजा, पयई आणा य पणइसिरखूढा । एयाणेकेकं पि हु, सुदुजयं किं पुण समूहो ॥४५७॥ गस्यविहलंघलसण-कारणदारेण दारुणो भुवणे । लच्छीमओ विपुत्तय ! पुरिसं लहुएइ सयराह ॥४५८|| ॥३७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy