________________
संवेगरंगसाला
जिनस्तुतिः
॥३४॥
सो एस जिणों सुमिणम्मि, जेण आरोहिऔ म्हि गिरिसिहरें। संसारपारगामी, भवामि एत्तो ति चिन्तन्तो ।।४०७॥ अद्धत्तेरसलक्खे, स्ययस्स पणामिउं निवो तेसि । पीईदाणं तो सिग्ध-मेव करिकन्धरारूढो । ॥४०८॥ सयलंतेउरपुरलोय-परिगओ मागहेहिं थुव्वंतो । निकखंतो णयरीओ, बंदणवडियाए जयगुरुणो ॥४०९॥ दूराउ च्चिय छत्ताइ-छत्तमालोइउंच हिट्ठमणो । पम्मुक्करायचिंधो-पंचविहामिगमसंजुत्तो
॥४१॥ ओसरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामि तिपयाहिणेऊण ॥४१॥ महिविद्वध्रुविणा मत्थ-एण पुणरुत्तविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुणिउमाढत्तो
॥४१२॥ जय विमलकेवलालोय-दलियमिच्छत्तमीमतमपसर ! । पसरंतुब्भडकलिकाल-मेहविद्दवणखरपवण ! ॥४१३॥ खरपवणबलिंदियतुरय-वग्गनिग्गहणतिहुअणपसिद्ध ! । तिहुयणपसिद्धसिद्धत्थ-रायकुलकमलमायंड!
॥४१४॥ मायंडुड्डामरगुरुपयाव-पडिहयकुतित्थिविप्फुरण !। रणरोगासिवपसमण-सहेक्कनामग्गहण ! देव !
॥४१५॥ देविन्दविन्दवन्दिय ! दढरागद्दोसदारुकरवत्ति ! । करवत्तिनिव्वुईसुह ! जयसि तुम जिण ! महावीर! ॥४१६॥ उवसग्गवग्गनिक्खोभयाए, कह मेरुणोवमा होज । तुह देव ! चलियचलणं-गुलीए हलहलियसिहरेण ॥४१७॥ कह तेजसोमयासु वि, उवमिअसि नाह ! तं रविससीहिं। दिणरयणीण विरामे-जेसि सिरी दूरमुवरमति ॥४१८॥ कह वा तेण तुलिजति, तुह जिण ! गंभीरिमावि जलनिहिणा । जो दुट्ठसत्तकयखोभ-णं पिणो गोविउतरति ॥४१९॥ इय दूरमसारिच्छे, उवमाणे जइ परं भुवणनाह !। तुमए च्चिय तुममुवमि-असि त्ति मह चित्तसंवित्ती ॥४२०॥
॥३४॥