SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला वीरजिनागमनम् ॥३३॥ अह पच्छिमरयणीए, अत्ताणं दुग्गपव्वयसिरम्मि । आरोहियमुत्तमबल-जुएण पुरिसेण सुमिणम्मि दठ्ठणं नरनाहा, मंगलजयतूरघोसपडिबुद्धो । चिन्तइ परमब्भुदओ, होही धुवमज मह को वि किंतु मम पव्वयारोहणेण, जो वट्टिओ महाभागो । उवयारेण स नजइ, परमभुदएकहेउ त्ति एवं विगप्पमाणस्स, भूमिनाहस्स झत्ति आगंतुं । सिररइयपाणिकमला, पडिहारी भणिउमाढत्ता देव ! दुवारे उजाण-पालया तुम्ह दंसणट्ठाए । करकलियकुसुममाला, चिट्ठन्ति किमेत्थ कायव्वं रना जंपियमाणेहि, झत्ति तो सा पडिच्छिउँ आणं । उजाणपालगे लहु, घेत्तुं पत्ता निवसमीव उजाणपालगेहिं, कयप्पणामेहिं अप्पिङ कुसुमे । सिरसि विरइयंजलीहि, पयंपियं जयसि तं देव ! वद्धाविञ्जसि य जओ, तइलोक्कदिवायरो महावीरो । तिहुअणसरपरिसरकुमुय-विन्भमब्भमिरैजसपसरो छत्तत्तयपिसुर्णियसग्ग-मच्चपायालपवरसामित्तो । सालत्तयपरिवेढिय-मणिमयसीहासणासीको हरिसुद्धरसुरपक्खित्त-पउरकुसुमंजलीहिं अग्यविओ । संसयवुच्छेयसमत्थ-सत्यवित्थरियधम्मकहो सहरिससुरवईकरविहुय-कुमुहिमगोरचामरुप्पीलो । उम्मिल्लपवरपल्लव-कैकेल्लिपसाहियदियंतो मायंडपयंडपरिप्फुरंत-भामंडलोवयतिमिरो । सुरपहयदुंदुहीरव-पयडियअप्पडिमरिउविजओ गणणाइक्कन्तसुरासुरिंद-संदोहपणयपयपउमो । सयमेव समोस रिओ, सरणागयवच्छलो भयवं एवं सोचा अञ्चन्त-पहरिसुप्पनबहलपुलयंगो । करकमलनिलीणं पिव, मन्नतो तिहुयणसिरि पि १. कविता . inger ॥३९३॥ ॥३९४॥ ॥३९५॥ ॥३९६॥ ॥३९७॥ ॥३९८॥ ॥३९९।। ॥४०॥ ॥४०१॥ ॥४०२॥ ॥४०३॥ ॥४०४॥ ॥४०५॥ ॥४०६॥ ॥३ ॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy