________________
संवेगरंगसाला
| तपोद्वारे
तपःकरण| अकरणयोः गुणदोषाः ।
॥६९९
रइसुंदरीए गेहं, उक्कड्ढित्ता पलोइयं सम्मं । दिद्वं विविहपयारं, मोसं लोएण नायं च. ॥९११२॥ तो कुविएणं रना, वेसा निवासिया सनगराओ। विप्पसुओ पुण वज्झो, आणत्तो कुंभिपाएणं ॥९११३॥ एवंविहदोससमुस्सयस्स, फासे दियस्स वसगाणं । इहपरभवेसु दुकूखं, होइ असंखं च तिकूखं च ॥९११४॥ ता विसयकुपहपत्थिय-इंदियतुरगे निलंमिउ भद्द! । संमग्गम्मि निजुजसु, कढिय वेरग्गवग्गाए ॥९११५॥ अप्पऽपविसयपरिधावमाण-मिदियकुरंगवग्गमिमं । सन्नाणभावणाबागु-राए बद्ध धरेजासु
॥९११६॥ तह धीर! धिइवलेणं, दुइंते दमसु इंदियतुरंगे। जह उक्खयपडिवकूखो, हरेसि आराहणपडागं ॥९११७॥ इंदियदमामिहाणं, पडिदारं किपि दंसियं एवं । एत्तो तवाऽभिहाणं, तमऽहं सत्तरसमं वोच्छं ॥९११८॥ अन्भिन्तरबाहिरयं, कुणसु तवं वीरियं अगृहे तो। वीरियनिग्गही बंधइ, मायं विरियंतरायं च ॥९.११९॥ सुहसीलयाए अलस-तणेण देहपडिबद्धयाए य । सत्तीए तवमकुव्, निव्वत्तइ मायमोहणियं ॥९१२०॥ सुहसीलयाए जीवा, तिव्वं बंधंतऽसायवेयणियं । अलसत्तणेण बंधइ, चरित्तमोहं च मूढमई ॥९१२१॥ देहपडिबंधओ पुण, परिग्गहो होइ ता विवजित्ता । सुहसीलयाऽऽइदोसे, तवम्मि निच पि उञ्जमसु ॥९१२२॥ तवमकुणंतस्सेए, जहसत्ति साहुणो भवे दोसा। तं कुणमाणस्स पुणो, इह परलोगे.य होति गुणा ॥९१२३॥ कल्लाणिढिसुहाई, जावइयाई भये सुरनराणं । परम च निव्वुइसुहं, एयाति तवेण लम्भंति ॥९१२४॥
१ एयाति = एतानि ।
॥६९९॥