________________
संवेगरंगसाला
स्पर्शन-दोषेण तस्करीभूतविप्रस्य राजपुरुषैः ग्रहणम् ।
॥६९८॥
संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए । रूवेणं फासेण य, गढिओ वुत्यो चिरं कालं ॥९०९८॥ पुव्वपुरिसज्जियं आसि, किपि जं दव्वमऽप्पणो भुवणे । तं सव्वं निद्ववियं, तत्तो अस्थस्स विरहम्मि ॥९०९९॥ निच्छूढो अत्ताए, गेहाउ विमणदुम्मणो तत्तो। चितेइ सो अणेगे, अत्थस्स उवजणोवाए ॥९१००॥ अलभंतो य उवाय, तहाविहं अत्थवंतगेहेसु । जीवं काऊण पणं, पाडइ खत्ताई रयणीए . ॥९१०१॥ विलसइ य जहच्छंदं, तीए समं तदुवलद्धदव्वेणं । दोगुंदुगो ब्व अत्ता वि, अत्थलुद्धा वसे जाया ॥९१०२॥ नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो। अच्छतपीडिओ चोरु-वद्दवं कहइ नरवइणो ॥९१०३॥ तो नरवडणाऽऽरक्खिय-पुरिसा निभच्छिया खरगिराहि । वुत्ता य जइ न चोरे, लहिहि ता मे हणिस्सं ति ॥९१०४॥ अह तियचच्चरचउपह-पवासभाऽऽईसु विविहठाणेसु । भयभीया ते तकर-पलोयणे उजया जाया ॥९१०५॥ कत्यइ य अपाता, चोरपउत्ति' गिहाणि गणियाणं । अवलोइउमाऽऽरद्धा, दिट्ठो य कहिं पि सो विष्पो ॥९१०६॥ चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकूलो। तीए वेसाए सम, विलसंतो इन्भपुत्तो व्व ॥९१०७॥ तो तेहि चिंतियं कह-मिमस्स एवं विहा वरविलासा । पइदियह चिय वित्ती-करणपरभवणभमिरस्स ॥९१०८॥ ता निच्छियं इमेणं, होयव्यमऽसुंदरेण इइ नाउ । कवडकयकोवतिवली-तरंगरंगन्तभालेहिं ॥९१०९॥ रे रडुडोइ ! वचिहसि, कत्थ निवसन्त ! एत्थ वीसत्थं । लुटित्ता सयलपुरं, कि रेन वयं तुम मुणिमो॥९११०॥ एवं तेहि भणिए, सकम्मदोसेण सो भउब्भंतो। मुणिओ ति पलायंतो, गहिओ रनो य उवणीओ ॥९१११॥
॥६९८॥