________________
संवेगरंगसाला
सारसना-दोषण
सोदासस्य अटव्यां परित्यागः।
॥६९७॥
भूमिपइट्ठियनगरे, सोदासो नाम भूवई आसि । अञ्चतं मंसपिओ, तेण य एगम्मि पत्थावे ॥९०८४॥ घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवकूखडितस्स जत्तण ॥९०८५॥ लद्ध'ऽतरेण हरियं, कहवि विरालेण तो स भयभीओ। अन्नं पलमलहंतो, सोयरियाऽईण गेहेसु ॥९०८६॥ अन्नायमेगडिभ', रहम्मि वावाइ नरिंदस्स । भोयणसमए दलयइ, अच्चंतसुसंमियं किच्चा ॥९०८७॥ तं भुंजिऊण राया, तुट्ठो वागरइ कहसु हे सूब!। कत्तो इमस्स लाभो ति, तेण सिटुं च जहवित्तं ॥९०८८॥ सोऊण तं च राया, रसणादोसेण वाउलिजतो। माणुसमंसनिमित्तं, स्वस्स सहाइणो देइ ॥९०८९॥ तो सो रायनरेहि, परियरिओ मारिउ जणं मंस । उवखडइ निवनिमित्तं, एवं जंतेसु दियहेसु ॥९०९०॥ कारणियनरेहि सो, लखित्ता रकखसो ति रयणीए । पाइत्ता पउरसुरं, परिचत्तो अडविमझम्मि ॥९०९१॥ तत्थ य करगहियगदो, तप्पहपरिवत्तिणं जणं हणि । भुंजइ परिभमेइ य, विगयाऽऽसंको कयंतो व्व॥९०९२॥ अवरम्मि अवसरम्मि, तेण पएसेण निसि गओ सत्यो। सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो ॥९०९३॥ सत्थब्भट्ठा दिट्ठा, कुणमाणाऽऽवस्सयं तओ पायो। सो तेसि हणणट्ठा, पासे ठाउँ समारो ॥९०९४॥ पबलतवतेयपहओ, साहुसमीवे य ठाउमञ्चइंतो। चिंतेइ धम्मसवणं, पडिबुद्धो संजओ जामो ॥९०९५॥ जइ वि हु सो पजते, पत्तो बोहि तहा वि पुव्वं पि। रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ ॥९०९६॥ फासिं दियदोसे पुण, आहरणं किर पुरे सयदुवारे । नामेण सोमदेवो, विष्पस्स सुओ परिव्वसइ ॥९०९७॥
सं.२ ५९
॥६९७॥