________________
संवेगरंगसाला
घ्राणेन्द्रियदोषे गन्धप्रियदृष्टान्तः ।
॥६९६॥
नस्यपुरेक्कदुवार', निम्मलगुणभवणबहलमसिकुच्चो। नीईधरेहिं कीरइ, कहमिव परदारपरिभोगो ॥९०७०॥ सेणावइणा वुत्तं, जइ परदार ति गिण्हसि न देव!। देवाऽऽययणेसु इम, विलासिणित्तेण तो देमि ॥९०७१॥ तत्तो तुब्भे वेस ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह ! पयं, ता मह इह देह आएसं ॥९०७२॥ रना पयंपियं होउ, कि पि मरणे वि एरिसमऽकिच्च। नो काहमऽहं विरमसु, सेणावि ! भूरिभणणाओ ॥९०७३॥ तो पणमित्ता सेणाऽ-हिवो गओ नियगिहम्मि राया वि । तईसणाणुरागड-ग्गिणा दढ डज्झमाणंऽगो॥९०७४॥ परिचत्तरायकजो, तं कि पि हु हिययगाढसंघट्ट । संपत्तो जेण मओ, जाओ तिरिओ य अट्टवसा ॥९०७५॥ चकखरागो एवं-विहाण दोसाण कारणं भणिओ। घाणम्मि इन्हि दोसं, संखेवेणं निदंसेमो ॥९०७६॥ किर एगो रायसुश्री, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायइ, तमऽसेसं सो य कइयो वि ॥९०७७।। नावाहि कीलइ नई-सलिलम्मि बहुवयस्सपरियरिओ। तं च तहा कीलतं, नाऊण सवत्तिजणणीए ॥९०७८॥ निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणि। मारणहेउ उग्गं, महाविसं भूरिभत्तीहि ॥९०७९॥ ठवियं मंजूसाए, सा नइसलिले पवाहिया तत्तो। रममाणेणं तेणे, दिवा व कहि पि किर इंती ॥९०८०॥ तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियइ, तं पि विहडेइ तस्संऽतो ॥९०८१॥ पाउणइ गठिमेक', तं पुण उभिदिऊण गंधपिओ। तं विसमुग्जि'घतो, झडत्ति पंचत्तमऽणुपत्तो ॥९०८२॥ एवं विहवसणकर, घाणि दियमक्खियं सदिद्वंतं । रसणादोसोदाहरण-मिन्हिं लेसेण कित्तेमि ॥९०८३॥
॥६९६॥