SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला ॥७००॥ तथा दुरियगिरिकुलिसदंडं, रोगुब्भडकुमुयसंडमायंडं । कामकरिहरिपयंडं, भवसागरतरणतरकंड ! ढक्कियकुगइदुवारं, दावियमणवंछियऽत्थसंभारं । कयजयजसप्पसारं सारं एकं तवं बेंति ॥९१२५॥ ॥९१२६॥ ॥९१२७॥ ॥९१३१॥ एयं नाऊण तुम, महागुणं संजमित्तु मणपसरं । सरहसमऽणुदिवसं चिय, तवसा भावेसु अप्पाणं | नवर' जह न तणुपीडा, न याऽवि चियम ससोणियत्तं च । जह धम्मझाणवुड्ढी, तह खवग! इम करेआसु ॥ ९१२८ ।। तवनामप्पडिदार, परूवियं संपयं समासेण । निस्सल्यपडिदार, अट्ठारसम' पि साहेमि ॥९१२९ ॥ निस्सलस्सेव गुणा, भवंति हे खवग ! सल्लमऽवि तिविहं । जाणसु नियाणमाया - मिच्छादंसणवियप्पेहि ॥९१३० ॥ तत्थ नियाणं तिविहं, रागद्दोसेहि' मोहओ चेव । रागेण रूवसोहग्ग - भोगसुहपत्थणारूवं दोसेण परभवं पि हु, परमारणऽणिकरणरूवं तु । धम्मऽत्थं हीणकुलाsss - पत्थणं मोहओ होइ अव नियाणं तिविहं होइ पसत्थाऽपसत्थभोगकयं । तिविहं पि तं नियाणं, वज्जेयव्वं तए तत्थ संजमहेउ पुरिसत्त - सत्तबल विरियसंघयणबुद्धी । सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्यमिणं सोहग्गजाइकुलरूव - माऽऽइआयरियगणहरजिणत्तं । पत्थंते अपसत्थं, माणेणं नंदिसेणे व्व कोण परवदं जो, मरिउ पत्थे तस्स अपसत्थं । बारवईविणासनिबद्ध - बुद्धिदीवायणस्सेव देवियमाणुस भोए, राईसरसेट्ठिसत्थवाहत्तं । हलधरचक्कधरतं च, पत्थमाणस्स भोगकर्यं ॥९१३२॥ ॥ ९१३३ ॥ ॥९१३४॥ ॥९१३५॥ ॥९१३६।। ॥९१३७॥ निःशल्यताद्वारे शल्यानां स्वरूपम् । ॥७००॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy