________________
संवेग
रंगसाला
॥७००॥
तथा
दुरियगिरिकुलिसदंडं, रोगुब्भडकुमुयसंडमायंडं । कामकरिहरिपयंडं, भवसागरतरणतरकंड ! ढक्कियकुगइदुवारं, दावियमणवंछियऽत्थसंभारं । कयजयजसप्पसारं सारं एकं तवं बेंति
॥९१२५॥ ॥९१२६॥
॥९१२७॥
॥९१३१॥
एयं नाऊण तुम, महागुणं संजमित्तु मणपसरं । सरहसमऽणुदिवसं चिय, तवसा भावेसु अप्पाणं | नवर' जह न तणुपीडा, न याऽवि चियम ससोणियत्तं च । जह धम्मझाणवुड्ढी, तह खवग! इम करेआसु ॥ ९१२८ ।। तवनामप्पडिदार, परूवियं संपयं समासेण । निस्सल्यपडिदार, अट्ठारसम' पि साहेमि ॥९१२९ ॥ निस्सलस्सेव गुणा, भवंति हे खवग ! सल्लमऽवि तिविहं । जाणसु नियाणमाया - मिच्छादंसणवियप्पेहि ॥९१३० ॥ तत्थ नियाणं तिविहं, रागद्दोसेहि' मोहओ चेव । रागेण रूवसोहग्ग - भोगसुहपत्थणारूवं दोसेण परभवं पि हु, परमारणऽणिकरणरूवं तु । धम्मऽत्थं हीणकुलाsss - पत्थणं मोहओ होइ अव नियाणं तिविहं होइ पसत्थाऽपसत्थभोगकयं । तिविहं पि तं नियाणं, वज्जेयव्वं तए तत्थ संजमहेउ पुरिसत्त - सत्तबल विरियसंघयणबुद्धी । सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्यमिणं सोहग्गजाइकुलरूव - माऽऽइआयरियगणहरजिणत्तं । पत्थंते अपसत्थं, माणेणं नंदिसेणे व्व कोण परवदं जो, मरिउ पत्थे तस्स अपसत्थं । बारवईविणासनिबद्ध - बुद्धिदीवायणस्सेव देवियमाणुस भोए, राईसरसेट्ठिसत्थवाहत्तं । हलधरचक्कधरतं च, पत्थमाणस्स भोगकर्यं
॥९१३२॥
॥ ९१३३ ॥
॥९१३४॥
॥९१३५॥
॥९१३६।।
॥९१३७॥
निःशल्यताद्वारे
शल्यानां
स्वरूपम् ।
॥७००॥