________________
संवेगरंगसाला
महसेनस्य विरागप्राप्तिः
॥३१॥
ता सोऽह तह मित्तो, सो य तुम ते इमे य पुबभवा । जं बहुगुणोववेयं, तं इत्तो कुण महाभाग! ॥३६६।। इय कहिए महसेणो, जाई सरिऊण निरवसेस पि । मुच्छानिमीलियन्छो, निद्दोवगओ व्व ठाइ खणं ॥३६७।। अह सिसिरपवणपरिलद्ध-चेयणो भालनिमियंकरकमलो । सायरेकयप्पणामो, राया तं भणिउमाढत्तो । ॥३६८॥ पडिवन्नभरेव्वहणेण, सुहय ! तुमए न केवलं सग्गो । समलंकिओ विरायइ. ओइन्नेणेह धरणी वि ॥३६९॥ जइ वि तुह पणयघच्छल्लयाए, तुच्छ तिलोयंदाणमवि । पच्चुवयारी होहामि, कहमहं तह वि इइ कहसु ॥३७०॥ भणियं सुरेण जइया, जिणपयमूले पवजिहिसि दिक्खं । पच्चुवयारी नरवर !, होहिसि निस्संसयं तइया ।।३७१।। एवं काहं ति पयंप-माणमुवलद्धसुद्धसम्मत्तं । मोत्तुं सगिहम्मि निव, जहागयं पडिगओ तियसो ॥३७२।। राया वि विम्हियमणो, नियनियठाणत्थसुहडकरितुरगं । भवणं देवि च पलो-इऊण चिंतेउमाढत्तो ॥३७३।। देवाणमहो सत्ती ! तहाविहं दंसिऊण उडमरं । तह उवसामं नीयं, जह न मुणइ पेच्छगो वि जणो ॥३७४।। एवं विहं सुसामथ-सुन्दरं सुरभवं सरन्तस्स । माणुस्सएसु किच्चेसु, जीव कह तुज्झ रमइ मई ॥३७५॥ । कह वा वि वंतपित्तोसुईसु, दुग्गन्धमलविलीणेसु । भोगेसु पडिबन्धो, उप्पाइ तुज्झ निल्लज ! ॥३७६॥
किं वा खणभंगुररज-विसयवावारचिंतणं मोत्तुं । अणवस्यमिमं चिय मोस्व-हेउभूयं ण पत्थेसि । ॥३७७॥ किं होही त सुदिणं. सवं संग जहिं विमोत्तूणं । मिगचारियं चरिस्सामि, सुमुणिपयसेवासत्तो
॥३७८॥ का होही सा सुनिसा, जीए कंड्यणट्ठया वसभा । घटिस्सन्ति मर्मऽगं, उस्सग्गद्वियस्स थाणुं व
॥३७९।।
॥३१॥