SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला प्रवज्यास्वीकारेण देवत्वप्राप्तिः 24 । इय वुत्ते हरिसवसुच्छलन्त-पुलएण भत्तिपणएण । तुमए गहिया दिकखा, तस्स समीवे मुणिवरस्स ॥३५॥ अह पढियसयलसत्थो, सुणिउण मइमुणियसव्वपरमत्थो । छजीवरक्खणपरो, गुरुकुलवासम्मि णिवसन्तो ॥३५३॥ विविहतवचरणाई, कुणमाणो गुरुगिलाणबालाणं । उवयारे वट्टन्तो-निंदन्तो पुव्वदुचरियं ॥३५४॥ अपुव्वापुव्वगुणजणम्मि, अब्भुजमं परिवहन्तो । सविसेसपसमपीऊस,-पसमियासेसकोहग्गी ॥३५५॥ निग्गहिइंदियवग्गो, चिरकालं पालिऊण पव्वज्ज । कयपज्जन्ताणसणो, देवा जातोऽसि सोहम्मे ।३५६॥ सा वि सुरसुन्दरी तद्दिणाउ, आरम्भ विहियपव्वजा । पुव्वसिणेहवसेगं, तुह देवित्तण उववन्ना ॥३५७।। जातो च मए सद्धिं, पडिबंधो कोइ तुज्झ अइगरुओ । खणमवि वियोगदुक्खं, असहंताण य गतो कालो ॥३५८॥ चवणसमए य तुमए, नीओऽहं केवलिस्स पासम्मि । आपुच्छिओ य भयवं', पुव्वभवे भाविजम्मं च ॥३५९॥ तेणावि गयपमोक्खा, अस्संखसुतिवखदुक्खपडिबद्धा । पुव्वभवा परिकहिया, इमो य भाविनरिंदभवो ॥३६०॥ तो तुमएऽहं भणिओ, जोडियकरसंपुडेण ससिणेहं । मा काहिसि वंझमिमं, अपच्छिमं पत्थणं सुहय! ॥३६१।। जइया हं नरनाहो, होमि महाविसयसंगवामूढो । गयपमुहभवेहिं तया, तुमए पडिबोहियव्यो त्ति ॥३६२।। पावट्ठाणपसत्तो, अपत्तजिणधम्मसारचारित्तो । मा निवडिस्सामि पुणो, वि, दुक्खसीमासु कुगईसु ॥३६३।। पडिवनमिमं च मए, चुओ तुम एस पत्थिवो जातो । सा पुण देवी भजा. कणगवई नाम तुह जाता ॥३६४॥ पाएण नेव सुहिणो, सोउं पि हु अहिलसन्ति धम्मगिरं । इय सुदुहट्टस्स मए, तुह सिट्ठो एस वुत्तन्तो ॥३६५॥ LPANANT ॥३०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy