________________
संवेग
रंगसाला
| धर्मसाधनेन जीवितसाफल्य
॥२९॥
एवं च रयनिहिलाभ-संनिभं पाविऊण तं कह वि । जो नेइ विफलमइतुच्छ-विसयवासंगवामूढो ॥३३९।। सेऽणंतवारमणवरय-जम्मजरमरणवारिपडिहत्यं । बहुरोगमयरभीम-भवन्नवं सेवइ वरागो
॥३४०॥ को नाम किर सकण्णा, सुदीहकालं किलिस्सिउ कह वि । पत्तो सुवष्णकोडिं, हारति तं कागणीए कए ॥३४१॥ किंचधम्मत्थकाममोक्खा, चउरो किर होंति एत्थ पुरिसत्था । ताण पुण सेसपुरिसत्थ-हेउभावो वरो धम्मो ॥३४२।। तं पुण मिच्छत्ततमोह-मोहिओ णो जहट्ठियं जीवो । नाउं सक्को परिपीय-पउरमइरारसो व्व नरो ॥३४३॥ ता भो महायस ! तुम,उज्झियमिच्छत्तसबकायव्यो । जिणमेक्कं चिय देवं, मुणिणो गुरुणो य सरिऊण ॥३४४॥ पाणिवहमुसावायं, अदत्तमेहुणपरिग्गहारंभ । मुंचसु इमम्मि मुक्के, जीवो मुच्चइ भवभएण
॥३४५॥ न य एत्तोच्चिय धम्मो, अन्नो भुवणत्तए वि अत्थि वरो । न य एयविउत्तेणं, मोकखसुहं लब्भइ कह पि ॥३४६॥ न य निस्सारस्स, सरीरयस्स एयस्स धुवविणासिस्स । धम्मोवजणमेक्क, मोत्तूणध्वरं फलं अस्थि ॥३४७|| खरंपवणपहयपउमिणि-दलग्गलग्गबुबिंदु व्व चलस्स । न य धर्मजणणविरहे, कि पि फलं जीवियस्सावि ॥३४८॥ पडिपुनमिमं धम्मजणं च, नो सव्वविरतिविमुहेण । काउं तीरइ न य एय-विरहेणं लब्भए मोक्खो ॥३४९॥ न य तदभावे च सुहं, नीसेसकीलेसलेसपरिहीणं । एगन्तियमचन्तिय-मणंतमन्नत्य संभवइ
॥३५०॥ इय एवं विहसोक्खं, मोक्खं जइ बंछसे-तुमं लर्छ । ता जिणदिक्खानाव, घेत्तूण भवनवं तरसु ॥३५१॥
सेरे सा.
॥२९॥