________________
संवेगरंगसाला
॥६९१॥
॥९००२ ॥
॥९००३॥
॥९००४ ॥
।। ९००५ ।। ॥९००६ ॥
नयरम्मि वसंत पुरे, अच्चन्तं सुस्सरो विरूवीं य । नामेण पुण्फसालो चि, गायणो आसि सुपसिद्धो तत्थेव पुरे एगो, सत्थाहो सो गओ परं देसं । भद्द ति तस्स भजा, घरवावारं विचितेइ तीए य एगया कारण केणाऽवि निययचेडीओ । हट्टम्मि पेसियाओ, ताओ पुण पुण्फसालस्स किन्नरपडिरूवसरेण, गाायमाणस्स भूरिजणपुरओ । गीयखं सोऊणं, ठियाउ भित्तीए लिहिय व्व चिरवेलं अच्छित्ता, नियमंदिरमाऽऽगयाउ कुवियाए । तत्तो भद्दाए तजि-याओ फरुसेहि' वयणेहि' भणियं च ताहि सामिण !, मा रूससु सुणसु तत्थ अम्हेहि । तं किर सुयं पसूण वि, जं हरइ मणं किमण्णेसि ॥ ९००७॥ भणियं भद्दाए कहं ति, तयऽणु ताहि निवेइयं सव्वं । तो तीए चितियं कह, सो ददुव्वो महाभागो ।। ९००८ ॥ एगम्मि य पत्थावे, जत्ता पारंभिया सुरगिहम्मि | लोगो य तहि सव्वो, बच्चइ द नियत्तइ य ॥९००९॥ भद्दा वि दासचेडीहि, परिबुडा उग्गयम्मि सुरम्मि । तत्थ गया गाईत्ता, परिसंतो पुष्फसालो वि ॥९०१०॥ तम्मि सुरमंदिरपरिसरम्मि सुत्तो कहं पि चेडीहि । दिट्ठो सिट्ठो य स एस, पुण्फसालो सि भद्दा अह तं चिविडियनासं, बीभच्छुट्टं दंतुरं मडहवच्छं । पेच्छित्ता हुं दिडं, रूवेण वि गेयमेयस्स इय जंपिरीए तीए, निच्छूढं दूरवलियवयणाए । सुट्ठियस्स एयं कुसीलवेहि च सिहं से सोऊण इमं सो कोव - दावनिद्दज्झमाणसव्वंगो । हद्धी ! सा वि हयाऽऽसा, वणिणो गिहिणी ममं हसा ||९०१४ ॥ tय असरिस अमरिसस - विस्सुमरियनिययसव्ववावारो । अवयारं काउमणो, तीए गेहम्मि संपत्तो ॥९०१५।।
। ९०११ ।।
॥९०१२ ॥
॥९०१३।
भद्रया कृतः
पुष्पशाल
गायनस्य
उपहासः ।
॥६९१॥