________________
संवेग
रंगसाला
गेयवशेन पुष्पशालस्य |विनाशः |चक्षुरिन्द्रिय| विषये समरधीरमृपदृष्टान्तः च।
॥६९२॥
पारद्धो य कलगिरं, पउत्थवइयानिबद्धवित्ततं । अञ्चन्तमाऽऽयरेणं, गाइउमेवं जहा तुज्झ
॥९०१६॥ पुच्छइ वत्तं सत्था-हिवो दढ पेसइ सया लेहं । तुह नामग्गहणेणं, पर पमोयं समुन्वहइ ॥९०१७॥ तुह दंसणूसुओ एस, एइ इण्हिं गिहम्मि पविसइ य । एमाऽऽइ तह कहं पि हु, तेणं गीयं पुरो तीसे॥९०१८॥ जह सा सव्वं सर्च', इमं ति एइ य पई त्ति मण्णंती। अब्भुविउ विमुंचइ, आगासतलाओ अप्पाणं ॥९०१९॥ अइउच्चभूमिगावडण-घायसंजायजीयनीहरणी। जिणमजणसमए हरि-तणु व्व पंचत्तमष्णुपत्ता ॥९०२०॥ कालकमेण तीसे, समागओ निसुणिउपई वत्तं । मुणि च १पईवत्त, अञ्चन्तं पुफसालस्स ॥९०२१॥ सो वाहराविऊणं, विसिट्टतरभोयणेण आकंठं । भुंजाविऊण वुत्तो, गायंतो भद्द ! पासायं
॥९०२२॥ आरोहसु ति तो सो, अच्चन्तं गाढगेयदप्पेण । गायंतो आरूढो, भवणोवरि सव्वसत्तीए
॥९०२३॥ अह गेयपरिस्समवड्ढमाण-वेगुड्ढसासफुट्टसिरो। निहणं गओ वरागो, सोई दियमिय महादोसं ॥९०२४॥ चविखंदियदोसे पुण, आहरणं पउमसंडनगरम्मि । अणुभवइ रजलच्छिं, नामेण निवो समरधीरो ॥९०२५॥ जणणि व्व परकलतं, परकीयधणं तणं व जस्स सया। परकजं णियकज व, आसि नीसेसनयनिहिणो॥९०२६॥ सरणाऽऽगयरकखणदुकिख-यंगिउणद्धरणधम्मकिच्चेसु । वटुंत चिय नियजीवि-यं पि बहुमन्नियं जेण ॥९०२७।। तस्सेगम्मि अवसरे, सुहाऽऽसणत्थस्स सणियमाऽऽगंतुं । विनतं पडिहारेण, सायर कयपणामेण ॥९०२८॥
१ पवत्तं = प्रतीपत्वम् = प्रतिकूलत्वम् ।
॥६९२॥