________________
संवेगरंगसाला
॥६७९ ॥
॥८८४०॥
।।८८४९ ।। ॥८८४२ ॥
॥ ८८४३ ॥
जह जह दोसोवरमो, जह जह विसएसु होइ वेरगं । तह तह विन्नायव्वं, आसण्णो बोहिलाभो ति ॥८८३९॥ दुग्गे भवतारे, भ्रममाणेहि सुइरं पि नट्ठेहि' । इट्ठो जिणोवहट्ठो, सोग्गइमग्गो दढ दुलहो पत्ते वि हु मणुयत्ते, मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य, विसयसुहाणं च लोभेण बहुमोल्लरयणनिहिलाभ - सन्निहं पाविऊण तं तम्हा । मा तुच्छसुहाण कए, एमेव य निष्फलं नेसु लद्धा दुल्लहाए वि, कवि बोहीए एत्थ संसारे । दुल्लहो धम्माऽऽयरिओ, पयडं चिय जेण पेच्छ इमं रयणत्थिणो यथोवा, तद्दायारो य जह य लोगम्मि । इय सुद्धधम्मरयणत्थि - दायगा दढयरं नेया | एत्थ य सत्थुत्तकसाsss - सुद्धधम्मस्स दायगा गुरुणो । साहुतणे जहुत्ते, ते पुण पावेति सुगुरुतं एतो चिय णिद्दिट्ठो, विसिदिट्ठीहि भावसाहु ति । हंदि पमाणठियत्थो, तं च पमाणं इमं होड़ सत्थुत्तगुणो साहू, न सेस इइ णे पइन इह हेऊ । अगुणत्ता इति नेओ, दिट्टंतो पुण सुवणं व विसघाइ १ रसायण २ मंगलत्थ ३ - विणिए ४ पयाहिणाऽऽवत्ते ५ । गरुए ६ अझ ७ कुच्छे ८ अट्ठ सुवन्ने गुणा होंति ॥
॥ ८८४४ ||
॥ ८८४५ ||
॥८८४६ ॥
॥८८४७॥
।।८८४८।।
इय मोहविसं घाय, सिवोवएसा रसायणं होई । गुणओ यं मंगलत्थं, कुणइ विणीओ य जोगो त्ति ॥८८४९|| मग्गऽणुसारिपयाहिण-गंभीरो गरुयओ तहा होइ । कोहऽग्गिणा अडज्झो, अकुच्छ सह सीलभावेणं ॥८८५० ॥
१ शास्त्रोक्तकषादिशुद्ध धर्मस्य ।
धर्मदेशकगुरोः दुर्लभत्वं सुवर्णस्य अष्टौ
गुणाः च ।
॥६७९॥