________________
संवेगरंगसाला
तह कहवि तए किच्छ, निच अचाऽऽयरेण जह तीए । लद्वाए तुडिवसेणं, साफल्ल' जायए जम्हा ॥८८१६।। लद्धेल्लियं च बोहि, अकरेंतोऽणागयं च पत्तिो । अन्न दाई बोहि, लब्भिसि कयरेण मोल्लेण ॥८८१७॥ किंचकत्थइ सुहं सुरसम, कत्थई निरओवमं महादुक्ख । कत्थइ तिरियाऽईणं, दहणंऽकणपमुहमऽवि असुहं ॥८८१८॥ दळूण वि नियदिट्ठीए, किचि किंचि वि परोवएसेणं । नाऊणं पि हु मूढा, न बोहिमणहं पवजति ।।८८१९।। जह नाम पट्टणगया, मोल्ले सन्ते वि मूढभावेण । न लहंति नरा लाभ, नरभवपत्ता वि सह बोहि ॥८८२०॥
बोधिदुर्लभत्वे वणिकपुत्रदृष्टान्तः ।
॥६७७॥
चितामणि' व मूढा, सब्भावपरिकूखणं अयाणंता। कहमऽवि लद्ध' पि हु बोहि-मुत्तमं झत्ति उज्झंति ।।८८२१॥ गयबोहिणो य पुणरवि, गवेसमाणा वि तं ण पावेंति । वणियंऽतरदिनाई, रयणाई वणियपुत्त ब्व ॥८८२२॥ तथाहिएगम्मि महानगरे. महिन्भजणसंकुले कलाकुसलो। वसइ सिवदत्तनामो, सेट्ठी सुपसंतनेवत्थो ॥८८२३॥ तस्स य जरभूयपिसाय-साइणीपमुहदोसहरणाणि । पायडपहावकलियाणि, संति विविहाणि रयणाणि ॥८८२४॥ ताणि य सो जीवियमिव, महानिहाणं व रक्खइ सया वि। दंसइ जहा तहा नेव, निययपुत्ताऽऽइयाणं पि ॥८८२५॥
१ दाई = दायिनम् , बोधिदातारम् इत्यर्थः ।
॥६७७॥