SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला आर्यदेशानां तथा नगरीणां | नामानि बोधिदुलभत्वं च। ॥६७६॥ रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य३ । कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य५ ॥८८०५॥ साएय कोसला ६ गय-पुरं च कुरु ७ सोरियं कुसट्टा य ८। कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥८८०६॥ बारवती य सुरट्ठा ११, मिहिल विदेहा १२ य वच्छ कोसंबी१३। नंदिपुरं संडिब्भा(ल्ला)१४, भदिलपुरमेव मलया य १५ ॥ ॥८८०७॥ वइराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८ । सोत्तीमइयचेई १९, वीइभयं सिंधुसोवीरा २०॥८८०८॥ महुरा य सूरसेणा २१, पावा भंगी २२ य मासपुरि वट्टा(च्छा)? २३ । ___ सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५ ॥ ॥८८०९॥ सेयविया वि य णयरी, केइयअद्धच आरियं २६ भणियं । एत्थुप्पत्ती जिणाणं, चक्कीणं रामकण्हाणं ॥८८१०॥ पुव्वेण अंगमागह-विसयं अह दाहिणेण कोसंबी । अवरेण (घूथूणविसओ, कुणालविसयं च उत्तरओ ॥८८११॥ एयं आरियखेतं, एत्य विहारो उ कप्पइ जईणं । बाहिं पुण नो कप्पड़, जत्थ च नाणाऽऽइ नोसप्पे ॥८८१२॥ जत्थ उण नेय मुणिणो, सम्मन्नाणाऽऽइगुणरयणनिहिणो। विहरंति वयणकिरणेहि, हणियमिच्छत्ततमपसरा ॥८८१३॥ तम्मि पयंडपासंडि-मंडलीचंडवयणपवणेहि। निरु ख्यपूणिया इव, पणोल्लियों दुल्लहा बोही ॥८८१४॥ इय भो देवाणुपिया!, नाउ' बोहीए परमदुलहत्तं । चिरकालभीमभवभमण-ओ तयं पाविऊणं च ॥८८१५।। ॥६७६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy