________________
संवेगरंगसाला
निर्जराभावना|स्वरूपम् ।
॥६७३॥
छद्रुष्टुमदसमदुवालसद्ध-मासाऽऽइणा विचित्तेण । तवसा पुण कम्माण, निकाइयाणं पि निजरणं ॥८७६६॥ तावेइ तयारुहिराऽऽइ-धाउणो तह य सव्वकम्माणि । तेण तवो त्ति निरुत्तं, तवस्स समयन्नुणो बिति ॥८७६७॥ तत्थ किर वेयणेणं, नेरइयाऽऽईण कम्मनिजरणं । सुहभावा भरहाऽऽईण, संवपमुहाण पुण तवसा ॥८७६८॥ तथाहिनेरइयाऽऽईणं किर, अणवरयविचित्तदुक्खतवियाणं । कम्माण विणिञ्जरणं ति, कित्तिजइ देसओ नवरं ॥८७६९॥ भरहाऽऽईणं पि दद, विसुज्झमाणप्पहाणभावाणं । सिटुं सिद्धते वि हु, तहाविहं कम्मनिजरणं
॥८७७०॥ संवपमुहा य कुमरा, हरिपुच्छियनेमिनाहकहियम्मि । बारसवरिसाणंऽते, बारवइपुरी विणासम्मि ॥८७७१॥ संवेगसमाऽऽवण्णा, नेमिसमीवम्मि गिहिउ दिखं । दुक्करतवचणरया, कम्मविणिजरणमऽकरिसु ॥८७७२॥
जह सीयतावपवणाऽ-वधूयमुवसुसइ वारि पोराणं । पडिरुद्धाऽवरसलिल-प्पवेससलिलासयल्लीणं तह पिहियाऽऽसवजीवत्थ-पुव्वपावं पि निजरमुवेइ । तवनाणझाणऽज्झयण-पमुहसुविसुद्धकिरियाए एवं च तुमं सुंदर!, विणिजराभावणासुनावाए । कम्मजले दुत्तारे, तारेजसु खिप्पमऽप्पाणं अह सव्वसंगचागी, सम्म होऊण निजराभागी। भावणनवगाऽऽसंगी, लोगठिई पि हु तुममरागी भावेज जहसरूवं, उडूढं तिरियं अहो य उवउत्तो। तग्गयसञ्चित्ताचित्त-सव्वदव्वस्सरूवं च
॥८७७३॥ ॥८७७४॥ ॥८७७५॥ ॥८७७६॥ ॥८७७७॥
॥६७३॥
सं.२,१७
ला